Abhijnana Sakuntala (with Katayavema commentary)
by C. Sankara Rama Sastri | 1947 | 120,182 words
This edition concerns the Abhijnana Shakuntala by Kalidasa including the Sanskrit commentary by Katayavema and an English Translation with notes. Kalidasa is renowned as one of the greatest Sanskrit poets. Among his distinguished works is "Abhijnana Sakuntala"—a drama that showcases his remarkable imagination and poetic genius. The plot o...
Chapter 3 - Sanskrit text (tritiya-anka)
|| trtiyo'nkah || (tatah pravisati kusanadaya yajamanasisyah | ) sisyah - aho, mahaprabhavah parthivo dusyantah | yatpravistamatra evasramam tatrabhavati rajani, nirupaplavani nah karmani samvrttani | 11 ka katha banasamghane jyasabdenaiva duratah | gaitra dhanusah sa hi vijnanapohati || 1 || yavadimanve disamstaranartham darbhanrtvigbhya upanayami | (pari- kramyavalokya ca | akase laksyam baddha ) priyamvade, kasyedamusiranu- lepanem mrnalavanti ca nalinipatrani niyante | (srutimabhiniya ) kim bravisi | atapalanghanadbalavadasvastha sakuntala, tasyah sariranirvapanayeti | tarhi yatnadupakramyatam | sa khalu || atha trtiyo'nkah || atha kathasamghatanartham kavih viskambhakam nama arthopaksepakam prastauti - tatah pravisatiti || yat yasmatkaranat | asramam pravistamatre etasmin parthive nirupaplavani nirvighnani | ka kathetyadi || spastam | svagamana - prayojanam nivedayati---yavadimanityadi || usiranulepanam naladangaragah | mrnalavanti samrnalani kasya niyante | kim bravisi kimattha | atapalanghanat atapakramanat balavat susthu | 'balavatsusthu kimuta ' ityamarah | avastha pidita | sariranirvapanaya sarirasya ahladanaya | tarhi tatha cet | yatnadupakramyatam yatnena
trtiyo'nkah | 61 bhagavatah kulapaterucchasitam | ahamapi tavadvaitanikam santyu- dakamasyai gautamihaste visarjayisyami | ( iti niskrantah | ) viskambhakah | (tatah pravisati kamayamanavastho raja | ) raja - (nihsvasya ) yan jane tapaso virya sa bala paravatiti me viditam | alamasmi tato hrdayam tathapi nedam nivartayitum || 2 || ( madanabadham nirupya ) bhagavankusumayudha, tvaya candramasa ca visvasaniyabhyamatisamdhiyate kamijanasarthah | kutah | tava kusumasaratvam sitarasmitvamindo dvayamidamayathartham drsyate madvidhesu | I oleceived cikitsyatam| kulapateh kanvasya ucchusitam jivitam | vaitanikam vitano yagah tatsambandhi vaitanikam | gautami nama kanvasya bhagini | tasya haste asyai sakuntalayai visarjayisyami dasyami | atrakase laksyam baddhetyadina pratipadito yo'rthah so'pravistaya priyamvadaya saha alapadakasabhasitamiti mantavyam | yathoktam -'apravistairya alapah sa evakasabhasitam | esa prayojya akase laksyam baddheyanantaram | kimatyeti vaco'nudya pascatkaryam taduttaram || ' iti | esa viskambhah || THAT TH * kamayamanah prarthayamanah sotkantha ityarthah | jana ityadi || sa bala sakuntala paravati pitradhineti viditam jnatam | tapaso viryam jana ityanena svayampraho na sakya iti gamyate | paravatityanena tasya abhisaranam na sidhyatityavagamyate | anena gamyamano'bhilasah atranke bijamityanusamdheyam | P
" 62 abhijnanasakuntale visrjati himagarbhairagnimindurmayukhai- stvamapi kusumavananvajrasarikarosi || 3 || (parikramya ) kva nu khalu samsthite karmani sadasyairanujnatava- sramah klantamatmanam vinodayami | ( nihsvasya ) kim nu khalu me priyadarsanadrte saranamanyat | yavadenamanvisyami | ( suryamava - lokya ) imamugratapam velam prayena latavalayavatsu malini- tiresu sasakhijana sakuntala gamayati | tatraiva tavadgacchami | ( parikramya samsparsa rupayitva ) aho pravatasubhago'yamuddesah | vakyamaravindasurabhih kanavahi malinitaranganam | angairanangataptairaviralamalingitum pavanah || 4 || | | bhagavanniti || atisamdhiyate vancyate atisamdhiyate vancyate | tava kusumeti || spastah | bhagavannityadina vajrasarikarosityantena nisthurabhasanena vajramiti samdhyangamuktam | 'vajram pratyaksanisthuram ' ityukteh | kva nu khalviti || karmani samsthite samapte sati | anujnatavisramah anujnatah anumatah visramo visrantih yasya sa tathoktah | priyadarsanadrte sakuntalavalokanam vina anyaccharanam kim nu khalu na kimapi- tyarthahh | atra kriyadveso nama pancamavastha gamyate | 'kriyadveso mato'nyatra vidveso bhogyavastusu ' ityukteh | anvisyami mrgaye | ka nu khalvityadina atraiva tavadaham gacchamityantena purvadrstayah pascadadrstayah sakuntalaya anvesanatparisarpo nama samdhyangamuktam | 'parisarpa iti prahurdrstavastvanusarpanam ' iti | pravatasubhaga iti || atra vatasya prakrstata saityadigunavattvena, na tu bahulyena | uddesah sthanam | sakyamiti || anangataptaih angaih aviralam gadham pavanah alingitum sakyam | atra sakyamityavyayam | anyatha sakya iti syat | tatha coktam ramayane - 'sakyamanjalibhih patum vatah ketakagandhinah | ' iti | tatra paritapasya pratitervidhutam nama samdhyangamuktam | 'vidhutamartih ' iti |
trtiyo'nkah | 63 (parikramyavalokya ca | ) asminvetasapariksipte latamantape samni- hitaya taya bhavitavyam | tathahi | (adho vilokya ) } abhyunnata purastadavagadha jaghanagauravatpascat | dvare'sya pandusikate padapankirdrsyate'bhinava || 5 || yavadvitapantarenavalokayami | ( parikramya tatha krtva saharsam ) aye, labdham netranirvanam | esa me manorathapriyatama saku- sumastaranam silapattamadhisayana sakhibhyamanvasyate | bhavatu | srosyamyasam visrambhakathitani | ( iti vilokayansthitah | ) (tatah pravisati yathoktavyapara saha sakhibhyam sakuntala | ) sakhyau (upavijya sasneham ) hala saundale, avi suhassa de nalinipattavado | ( upavijya sasneham ) hala sakuntale, api sukhaya te nalinipatravatah | sakuntala - kim viaanti mam sahio | kim vijayato mam sakhyau | ( sakhyau visadam natayitva parasparamavalokayatah | ) raja - balavadasvasthasarira sakuntala drsyate | ( savitarka ) tatkimayamatapradosah syat, uta yatha me manasi vartate | ( sabhilasam nirvarnya ) athava krtam samdehena | abhyunnateti || spastah | aye iti vakyalamkarabhutamamantranam | netranirvanam nayananandah | labdham praptam | yadesetyadi || manorathena priyatama na tu parigrahadina | sakhi sakuntale api sukhaya te nalinipatravatah | sukhaye- tyatra tadarthe stviti vikalpena caturthi | kim vijayatho mam sakhyau | atra tapo nama sasthavastha sucita | purvamanukto'pi sakuntalayah samkalpagunanutikriyasu 10 |
64 abhijnanasakuntale 11 stananyastosiram prasithilamrnalaikavalayam priyayah sabadham kimapi kamaniyam vapuridam | samastapah kamam manasijanidaghaprasarayo- rna tu grismasyaivam subhagamaparaddham yuvatisu || 6 || priyamvada - (janantikam ) anasura, tassa raesino padhamadamsanado arahia pajjussua via saundala | kimnu kkhu se tani- mitto evva aam atamko bhave | ( janantikam ) anasuye, tasya rajarseh prathamadarsanadarabhya paryutsukeva sakuntala | kim nu khalvasyastannimitta evayamatako bhavet | anasuya - sahi, mamavi idisi asanka hiaassa | hodu | pucchissam dava nam | (prakasa ) sahi, pucchidanvasi kimpi | balavam kkhu de samdavo | | dvesa evetyanusamdheyam | avasthanam kramabhavat | stananyastosiramiti || stanayoh nyastam ausiram usirasambandhyanulepanam yasya tattathoktam | mrnalanyeva ekani mukhyani valayani, prasithilani tapena klantani mrnalaikavalayani yasya tattathoktam | priyaya idam vapuh sabadham savyatham sat adhikaramaniyam | mana- sijanidaghaprasarayoh manmathagrismayoh prasarau pracarau yayoh satoh | tapah kamama- tyartham samah sadrsah | manasijakrta eveti nirnetumasakya ityarthah | tathapi grismasyaparaddham tu aparadhastu | 'napumsake bhave ktah ' iti tapratyayah | yuvatisu evam drsyamanaprakarenetyarthah | subhagam hrdyam na bhavati | subhagatvanmadanadosa eva- yamityabhiprayah | anena vakyena utkarsasya gamyamanatvatpuspamiti samdhyangamuktam bhavati | 'puspam visesavadvakyam ' iti | anasuye tasya rajarseh prathamadarsa- nadarabhya paryutsuka apanneva sakuntala | kim nu khalvasyastannimitta evayamatako
trtiyo'nkah | 65 sakhi, mamapidrsyasanka hrdayasya | bhavatu | praksyami tavadenam | (prakasa ) sakhi, prastavyasi kimapi | balavankhalu te samtapah | sakuntala - (purvardhena sayanadutthaya ) hala, kim vaktukamasi | hala, kim vaktukamasi | anasuya Mil traitany - hala saundale, anabbhantara kkhu amhe madanagadassa vuttantassa | kimdu jadisi idihasanibandhanesu kamaamananam samavattha suniadi tadisim de pekkhami ! kahehi kimnimitto aam samdavo | viaram kkhu paramatthado ajania anarambho padiarassa | " hala sakuntale, anabhyantare khalvavam madanagatasya vrttantasya | kimtu yadrsitihasa nibandhanesu kamayamananam samavastha sruyate tadrsim te pasyami | kathaya kimnimitto'yam samtapah | vikaram khalu paramartha- vo'jnatva'narambhah pratikarasya /- 4 raja - anasuyamapyanugato madiyastarkah | " - | sakuntala - (atmagatam ) balavam kkhu me ahiniveso | edanam vi sahasa na sakkunomi niveditum | ( atmagatam ) balavankhalu me'bhinivesah | etayorapi sahasa na saknomi nivedayitum | bhavet | sakhi mamapi khalvidrsyasanka hrdayasya | bhavatu praksyami tavadenam | sakhi prastavyasi | kimapi balavat khalu te samtapah | sakhi kim vaktukamasi | sakhi sakuntale abhyantarah khalu vayam manogatavrttantasya | kim tu yadrsim itihasanibandhanesu kamayamananam samavastha sruyate tadrsim te pasyami | kathaya kathaya | kimnimitto'yam samtapah | vikaram paramarthato'jnatva anarambhah khalu pratikarasya | balavan khalu me'bhinivesah | etayorapi sahasa na saknomi 5
66 abhijnanasakuntale priyamvada - sahi, suttha esa bhanadi | kim attano atamkam uvekkhasi | anudiaham kkhu parihiasi angehim | kevalam lavannamai chaa tumam na muncadi | sakhi, susthesa bhanati | kimatmana atankamupeksase | anudivasam khalu parihiyase'ngaih | kevalam lavanyamayi chaya tvam na muncati | raja - avitathamaha priyamvada | tatha hi | ksamaksamakapolamananamurah kathinyamuktastanam madhyah klantatarah prakamavinatavasau chavih pandura | socya ca priyadarsana ca madanaklisteyamalaksyate patranamiva sosanena maruta sprsta lata madhavi ||7|| sakuntala - sahi, kassa va annassa kahaissam | kimdu aa- saitti danim vo bhavissam | sakhi, kasya vanyasya kathayisyami | kimtvayasayitrkedanim vam bhavisyami | ubhe - ado evva nibbandho | siniddhajana samvibhattam khudukkham sajjhavedanam hodi | ata eva nirbandhah | snigdhajanasamvibhaktam khalu duhkham sahyavedanam bhavati | nivedayitum | sakhi susthu esa bhanati | kimatmanah atankamupeksase | anudinam parihiyase'ngaih | kevalam lavanyamayi chaya tvam na muncati | ksameti || patranam sosanena sosakena maruta grismavayunetyarthah | kasyanyasya kathayitavyam | kimtvayasayitrkedanim bhavisyami | ata eva nirbandhah | suvibhaktam khalu
nive raja trtiyo'nkah | 1 ta prsta janena samaduhkhasukhena bala neyam na vaksyati manogatamadhihetum | drsto vivrtya bahuso'pyanaya satrsna- matrantare sravanakataratam gato'smi || 8 * 67 sakuntala - sahi, jado pahudi mama damsanapaham aado so tavovanarakkhida raesi, tado arahia taggadena ahilasena etadavatthamiha samvrtta | sakhi, yatah prabhrti mama darsanapathamagatah sa tapovanaraksita rajarsih, tata arabhya tadvatenabhilasenaitadavasthasmi samvrtta | raja - (saharsam ) srutam srotavyam | | * smara eva tapaheturnirvapayita sa eva me jatah | rest Tag divasa ivardhasyamastapatyaye jivalokasya || 9 || sakuntala -- tam vo anumadam taha vattaha jaha tassa raesino anukampanijja homi | anna avassam sinaha me tilo - daam | sahyavedanam bhavati | prsteti || atrantare asminnavasare | sravanakataratam sravane vakyakarnane kataratam gato'smi | atra sakuntala svakiyam samtapam madanadosajamiti kathayati atapadosajamiti kathayati kimiti rajno bhirutvamiti mantavyam | sakhi yatah prabhrti mama darsanapathamagatastapo- vanaraksita rajarsih ata arabhya tadgatenabhilasena etadavasthasmi samvrtta | tapatyaye grismante | abhrasyamah atraih syamah krsnah divasa iva | varsakale divasasya varsanatpurvamusmalatvattapakaratvam varsane sati nirvapayitrtvamiti bhavah | tatha ca ratnavalyam - ' tapati pravrsi nitaramabhyarnajalagamo divasah ' -iti | atrarteh santatvat sama iti samdhyangamuktam | tathoktam- 'tacchantih sama ,
68 abhijnanasakuntale tadyadi vamanumatam tatha vartetham yatha tasya rajarseranukampaniya bhavami | anyathavasyam sincatam me tilodakam | raja -- vimarsacchedi vacanam | priyamvada - ( janantikam ) anasue duragaamammaha akkhama iam kalaharanassa | jassi baddhabhava esa so lalamabhudo poravanam | ta juttam se ahilaso ahinanditum | ( janantikam ) anasuye, duragatamanmathaksameyam kalaharanasya | yasmi .. mbaddhabhavaisa sa lalamabhutah pauravanam | tadyuktamasya abhilaso'- bhinanditum | anasuya - taha jaha bhanasi | (prakasa ) sahi, ditthia anuruvo de ahiniveso | ahava saaram vajjia kahim va mahanai odarai | tatha yatha bhanasi | ( prakasam ) sakhi, distayanurupaste'bhinivesah | athava sagaram varjayitva kutra va mahanadyavatarati | priyamvada - ko danim sahaara antarena adimuttaladam pallivadam aruhadi | ka idanim sahakaramantarenatimuktalatam pallavinamarhati | Buy ityabhidhiyate | yadi vamanumatam tathanuvartetham | yatha tasya rajarseranu-- kampaniya bhavami | athava prasincatam me tilamisramudakam | prapurvah sinca .. tirnirvaparthe | tatha ca vaksyate - 'nunam prasutivikalena maya prasiktam pitasrusesa- mudakam pitarah pibanti ' iti | vimarsacchedi samsayapanodi | anasuye duragatamanmathaksameyam kalaharanasya | yasmin baddhabhavaisa sa lalamabhutah paurava- nam | tasmadyuktamasya abhilaso'bhinanditum | sakhi tathaiva yatha bhanasi | sakhi distaya te'nurupo'bhinivesah | athava sagaram varjayitva kasminva mahanadi avatarati | ka idanim sahakaramantarena atimuktalatam pallavita-
trtiyo'nkah | 1 69 'raja - kimatra citram yadi visakhe sasankalekhamanuvartete | | anasuya - ko una uvao bhave jena avilambiam nihuam a sahimanoraham sampademha | kah punarupayo bhavedyenavilambitam nibhrtam ca sakhimanoratham sampadayavah | priyamvada - nihuamti cinta bhave | sigghamtti suaram | nibhrtamiti cinta bhavet | sighramiti sukaram | anasuya - kaham via | kathamiva | priyamvada - nam eso raesi imassi siniddhaditthisuidahilaso imai diahai pajaarakiso lakkhiadi | nanvesa rajarsirasyam snigdhadrstisucitabhilasa imandivamsanpraja- gurakuso laksyate | raja - satyamitthambhuta evasmi | tathahi | idamasisirairantastapadvivarnamanikrtam nisi nisi bhujanyastapangaprasarpibhirasrubhih | anatilulitajyaghatankam muhurmanibandhana- tkanakavalaya srastam srastam maya pratisaryate || 10 || marhati | 'antarantarenayukta ' iti dvitiya | kimatreti || anuvartete yadi anusaratascet | kah punarupayo bhavet, yenavilambitam nibhrtam ca sakhimano- ratham sampadayavah | nibhrtamiti cinta bhavet | sighramiti sukaram | katha- miva | nanvesa rajarsih asyam snigdhadrstisucitabhinivesah imani divasani prajagarakrso laksyate | idamiti || asisiraih usnaih | bhujanyastapanga- prasarpibhih bhuje upadhanibhavat nyastadapangat netrantat prasarpanti | atra tapo nama sasthavastha sucita | taih vivarnamanikrtam | anatilulitah
abhijnanasakuntale priyamvada - ( vicintya ) hala, maanaleho se kariadu | tam sumano . govidam karia devadappasadavvavadesena tassa ranno hattham pavaissam | (vicintya ) hala, madanalekhosya kriyatam | tam sumanogopitam krtva devataprasadavyapadesena tasya rajno hastam prapayisyami | anasuya -- roai me sumaro paoo | kim va saundala bhanadi | rocate me sukumarah prayogah | kim va sakuntala bhanati | sakuntala - kim nioo vo vikappiadi | kim niyogo vam vikalpyate | 1 priyamvada - tena hi attano uvannasapuvvam cinha kimva laliapadabandhanam | tena hyatmana upanyasapurvam cintaya kimapi lalitapadabandhanam | sakuntala - hala, cintemi | kimdu avahiranabhiruam una vevai | me hiaam | hala, cintayami | kim tu avadhiranabhirukam punarvepate me hrdayam | Mc 24 raja- ayam sa te tisthati samgamotsuko visankase bhiru yato'vadhiranam | * www jyaghatanamankah cihnani yasya tattathoktam | srastam srastam punah punargalitam | kanakavalayam manibandhanat pratisaryate adhiropyate | sakhi madanalekho'sya kriyatam | tam sumanogopitam krtva devataprasadavyapadesena tasya rajno hasta prapayisyami | rocate me sukumaraprayogah | kimva sakuntala bhanati | kim ni- yogo vam vikalpyate | tena hyatmana upanyasapurvakam cintaya kimapi lalita - padabandhanam | sakhi cintayami | kimtvavadhiranabhirukam punarvepate me
pa trtiyo'nkah | labheta va prarthayita na va sriya sriya durapah kathamipsito bhavet || 11 || bhe sakhyau - ai attagunavamanini, ko dani sariranivvavaittiam sarahim jo sini padatena nivaraissadi | ayi atmagunavamanini, ka idanim sariranirvapayitri saradi jyotsnam patantena nivarayisyati | 1 sakuntala - ( sasmitam ) nioida danim hni | niyojitedanimasmi | ( ityupavista cintayati | ) raja - sthane khalu vismrtanimesena caksusa priyamavalokayami | { yatah ! unnamitaika bhrulatamananamasyah padani racayantyah | kantakitena prathayati mayyanuragam kapolena || 12 || sakuntala --- hala, cindida mae gidi | na kkhu sanihidai lehana sahanai | hala, cintita maya gitih | na khalu samnihitani lekhanasadhanani | priyamvada - imassi suodarasuumare nalinipatte hehim nikkhi- tavannam karehi | asminchukodara sukumare nalinipatre nakhairniksiptavarnam kuru | hrdayam | ayam sa ta iti || spastah | ayi atmagunavamanini ka idanim sariranirvapayitrim saradim jyotsnam patantena nivarayisyati | niyo- jitedanimasmi | unnamiteti || spastam | sakhyau cintita maya grhi- tavastuka gitika | na khalu samnihitani lekhanasadhanani | asmin suko- darasukumare nalinipatre nakhairniksiptavarnam kuru | gitikamiti sesah | sakhyau
72 abhijnanasakuntale sakuntala - (yathoktam rupayitva ) hala, sunuha dava - esa samgadattha na vetti | sakhyau, srrnutam tavat - esa samgatartha na veti | ubhe - avahida mha | sakuntala --- ( vacayati ) avahite svah | tujjhana jane hiaam maha una maano diva virattivi | nigvina tavai baliam tui juttamanorahai angai || 13 || taba na jane hrdayam mama punarmadano divapi rannimapi | nirghrna tapati balavatvayi yuktamanorathanyangani || raja - ( sahasopasrtya ) tapati tanugatri madanastvamanisam mam punardahatyeva | glapayati yatha sasankam na tatha hi kumudvatim divasah || 14 || sakhyau --- (saha ) saadam de avilambino sahimanorahassa ( saharsam ) svagatam te avilambinah sakhimanorathasya (sakuntalabhyutthatumicchati | ) raja - alamalamayasena | 1 14 samdasta kusumasayananyasuklantavisabhangasurabhini | guruparitapani na te gatranyupacaramarhanti || 15 || Lapt srrnutam tavat | esa samgatartha na veti | avahite khah | tava na jane hrdayam mama punarmadano divapi ratrimapi | nirghrna tapayati balavattvayi yuktamanorathanyangani | anenopanyasah samdhyangamuktam | 'upapattiyutam vakyamupanyasam pracaksate ' iti | atra dinoktya manatyago nama saptamavastha sucita | tapatiti || spastah | svagatam te avilambinah sakhimanorathasya | atra tadviyogadraja laksyate | samdasteti || spastam | anena santvanasya gamyamanatvat paryupasanamiti
trtiyo'nkah | anasuya -- ido silatalekkadesam alamkaredu vaasso | itah silatalaikadesama lamkarotu vayasyah | ( rajopavisati | sakuntala salajja tisthati | ) 73 anasuya - duvenam vi vo annosnanurao paccakkho | sahisi- ho mam punaruttavadinim karedi | dvayorapi vamanyonyanuragah pratyaksah | sakhisneho mam punarukta- vadini karoti | s to nakararama pau ki i baimka raja - bhadre, naitatpariharyam | vivaksitam hyanuktamanutapam janayati | anasuya - avannassa visavasino janassa attiharena ranna hodavvam ttinam eso vo dhammo | 1 apannasya visayavasino janasyartiharena rajna bhavitavyamiti nanvesa vo dharmah | raja - nasmatparam | .. 1 anasuya - tena hi iam no piasahi tumam evva uddisia imam avatthantaram bhaavada maanena arovida | ta aruhasi abbhuvavattie jividam se avalambitum | tena hiyam nah priyasakhi tvamevoddisyedamavasthantaram bhagavata madanenaropita | tadarhasyabhyupapattya jivitamasya avalambitum | N Flaji th samdhyangamuktam | santvanam paryupasanamiti | itah silatalaikadesa upavisya . | sakhine ho dvayorapi vamanyonyanuragah pratyaksah 1 nugrhnatu vayasyah mam punaruktavadinim karoti | avasyamapannasya visayavasino janasya artiharena rajna bhavitavyamiti nanvesa vo dharmah | tena hiyam nah | priyasakhi tvamevoddisya imamavasthantaram bhagavata madanenaropita | tasmadarhasyabhyupapattya'nugrahenetyarthah | 'abhyupapattiranugraha ' ityamarah | jivita-
74 abhijnanasakuntale raja - bhadre, sadharano'yam pranayah | sarvathanugrhito'smi | sakuntala -- ( anasuyam vilokya ) raja hala, alam amdeuravirahapajjussuala raesino uvarohena | hala, alamantahpuravirahaparyutsukasya rajarseruparodhena | 1 idamananyaparayanamanyatha hrdayasamnihite hrdayam mama | yadi samarthayase madiraksane madanabanahato'smi hatah punah || 16 || anasuya -- vaassa, bahuvallaha raano sunianti | jaha jahano piasahi bandhuanasoanijja na hoi taha nivvahehi | vayasya, bahuvallabha rajanah srayante | yatha nah priyasakhi bandhujana- socaniya na bhavati tatha nirvaha | raja - bhadre, kim bahuna | 1 parigrahabahutve'pi dve pratisthe kulasya me samudrarasana covim sakhica yuvayoriyam || 17 || 1 vem for Mirzame lat masya avalambitum | ayam pranayah sadharanah samanah | mamapi jivitam bhavatsakhya avalambaniyamityarthah | anugrhitah krpapatrikrtah | atrau- tsukyaparityago nama saptamavastha sucita | ' manatyagastapahanirautsukya- tisayo bhavet ' ityukteh | sakhi, alamantah puravirahaparyutsukasya rajarse - ruparodhena || idamananyeti || hrdaye samnihita samnikrsta sthitetyarthah | tasyah sambuddhih | anena manovyaparam janasiti gamyate | ananyaparayanam ananyasrayanam | samarthayase yadi pratipadayase yadi | yasmadbahuvallabha rajanah sruyante | yatha nah priyasakhi bandhujana socaniya na bhavati tatha nirvahasva | parigraheti || pratisthe pratisthanimitte | ayurdhrtamitivadaupacarika prayogah |
ubhe- nivvuda mha | trtiyo'nkah | nirvrte svah | 75 priyamvada - (sadrstiksepa ) anasue, jaha eso ido tado dinnaditthi pajjussuo miapodao madaram annesadi | ehi | samjo - aema nam | ( sadrstiksepam ) anasuye yathaisa itastato dattadrstih paryutsuko mrgapatako 'mataramanvesate | ehi | samyojayava enam | ( ityubhe prasthite | ) sakuntala -- hala, asarana mhi | annadara vo gacchadu | hala, asaranasmi | anyatara yuvayorgacchatu | ubhe - puhavie jo saranam so tuha samive vattara | prthivya yah saranam sa tava samipe vartate | ( iti niskrante | ) sakuntala - kaham gadao evva | katham gate | raja - alamalamavegena | nanvayamaradhayita janastava samipe vartate | kim sitalaih kkamavinodibhirardravatan samcarayami nalinidalatalavrntaih by a nidhaya karabhoru yathasukham te samvahayami caranata padmata || 18 || nirvrte svah | anasuye itastato dattadrstih paryutsuko mrgapotako mataramanvesate | ehi samyojayava enam | sakhyau, asaranasmi | anyatara vam gacchatu | prthivya yah saranam sa tava samipe vartate | katham gate eva || kim sitalairiti | sitalaih salilasamsargat sitalaih | sramavilopibhih sramacchedibhih | ardrah klinnah sasikara ityarthah | karabhaviva karabahirbhagaviva uru yasyah sa 15
- 76 abhijnanasakuntale sakuntala -- na mananiesa attanam avarahaissam | na mananiyesvatmanamaparadhayisye | ( ityutthaya gantumicchati | ) raja - sundari, anirvano divasah | iyam te sariravastha | utsrjya kusumasayanam nalinidalakalpitastanavaranam | kathamata gamisyasi paribadhapesalairangaih || 19 || ( iti baladenam nivartayati | ) sakuntala - porava, rakkha vinaam | maanasamtatta vina hu attano pahavami | paurava, raksa vinayam | madanasamtaptapi na khalvatmanah prabhavami | raja - bhiru, alam gurujanabhayena | drstrapi viditadharma tatra- bhavannatra dosam grahisyati kulapatih | yatah * J gandharvena vivahena bahrayo rajarsikanyakah | sruyante parinitastah pitrbhisrabhinanditah || 20 || kan I tathokta | 'uruttarapadadaupamye ' ityuna | 'ambarthanayorddava ' iti khah | samvahayami mardayami | 'samvahanam mardanam syat ' ityamarah | atra pragamanam nama samdhyangamuktam || 'yathottarakrtam vacamahuh pragamanam budhah ' iti | na manani- yesvatmanamaparadhayisye | naparadhinam karisye | utsrjyeti || paribadhape- salaih virahavyathakrsairityarthah | upalaksane trtiya | paurava raksa vinayam sadvrttam madanasamtaptapi atmano na prabhavami | atra pauravagrahanasya nirodhadvirodho nama samdhyangamuktam | 'nirodho hi virodhah syat ' iti | drstavanapi jnatavanapi | | viditadharma viditah dharmah yena sa tathoktah | 'dharmadanic kevalat ' iti samasantah | atra asminprasange | gandharvena gandharvanamna viva - hena | parasparabhasaya krto vivahah gandharvavivahah | tatha coktam-- |
trtiyo'nkah | 77 . sakuntala - ai munca dava | bhuo vi sahianam anumanaissam | ayi munca tavat | bhuyo'pi sakhijanamanumanayisye | raja - bhavatu | moksyami | sakuntala - kada | kada | raja- apariksata komalasya yava - skusumasyeva navasya satpadena | adharasya pipasata maya te sadayam sundari grhyate raso'sya || 21 || ( iti mukhamasyah samunnamayitumicchati | sakuntala natyena pariharati | ) (nepathye ) cakkavaavahue, amantehi sahaaram | uvattia raani | cakravakavadhu, amantrayasva sahacaram | upasthita rajani | sakuntala - ( sasambhramam ) porava, asamsaam mama sarikhuttanto ." valambhassa ajja godami ido evva aacchadi | ta far- vida- vantarido hohi ( sasambhramam ) paurava, asamsayam mama sariravrttantopalambhaya arya gautamita evagacchati | tasmadvitapantarito bhava | bhavatu . 'gandharvah sa ca manmatha ' iti | rajarsikanyakah | tvamapi rajarseh kausi kasya kanyaka | tasmadgandharvo vivahastava yukta ityabhiprayah | manca tavat | bhuyo'pi sakhijanam manayisye | apariksateti | spastam | cakravaki amantrayasva sahacaram | upasthita rajani | iyam sakuntalayam gauta- myagamanasucakatvat culika | 'nepathyantah sthitaih patraiscalikarthasya sucana ' iti | paurava, asamsayam mama sariravrttantopalambhaya arya gautami ita eva-
78 abhijnanasakuntale raja - tatha | (ityatmanamavrtya tisthati | ) (tatah pravisati patrahasta gautami sakhyau ca | ) sakhyau - ido ido ajja godami | gautami - (sakuntalamupetya ) jade, avi lahusamdavai de angai | jate, api laghusamtapani te'ngani | sakuntala - atthi me viseso | ita ita arya gautami | asti me visesah | gautami - imina samtidabbhodarana nirabadham evva de sariram bhavi- , ssadi | ( sirasi sakuntalamabhyuksya ) vacche parinado diaho | ehi | udajam evva gacchamha | anena santidarbhodakena nirabadhameva te sariram bhavisyati | (sirasi sakuntalamabhyuksya ) vatse, parinato divasah | ehi, utajameva gacchamah | ( iti prasthitah | ) Caller sakuntala - ( atmagatam ) hiaa, padhamam evva suhovanade manorahe kadarabhavam na muncasi | sanusaam vihatthi assa kaham de sampadi | ( padantare sthitva | prakasam ) ladavalaa samdavaharaa, amantemi tumam bhuo vi paribhoassa | gacchati | tasmadvipantarito bhava | ita ita arya gautami | tatah pravisatityadina bahupatrasamuccayadvarnasamgraha iti samdhyangamuktam | 'bahu- patrasamaharo varnasamgraha ' iti | jata iti | jate, api laghusamtapani te s ngani | adyasti me visesah | anena santidarbhodakena nirabadhameva te sariram bhavisyati | vatse, parinato divasah | ehyutajameva gacchamah | hrdaya prathamameva sukhopanate manorathe katarabhavam na muncasi | sanusayam krta samdeham vikalpitasya katham nirvrtirbhavisyati | sampratam latavalaya samtapahara amantraye tvam
trtiyo'nkah ( atmagatam ) hrdaya, prathamameva sukhopanate manorathe katarabhavam na muncasi | sanusayam vihastitasya katham te samprati | (padantare sthitva | prakasa ) latavalaya samtapaharaka, amantraye tvam bhuyo'pi paribhogaya | ( iti duhkhena niskranta sakuntala sahetarabhih | ) raja - ( purvasthanamupetya sanihsvasam aho vinavatyah prarthitarthasiddhayah | maya hi muharangalisamvrtadharostham pratisedhaksaraviklavabhiramama | mukhamamsavivarti paksmalaksyah kathamapyunnamitam na cumbitam tu || 22 || kva nu khalu samprati gacchami | athava ihaiva priyapari- bhuktamukte latavalaye muhurtam sthasyami | ( sarvato'valokya ) tasyah puspamayi sariralulita sayya silayamiyam klanto manmathalekha esa nalinipatre nakhairarpitah 1 hastadbhastamidam visabharanamityasajyamane ksano nirgantum sahasa na vetasamgrhacchakromi sunyadapi || 23 || bhuyo'pi paribhogaya | atra sakuntala latavalayavyajena rajanamamantrayata ityabhiprayah | maya hiti | pratisedhaksaraviklabamabhiramam manoharam ca tattathoktam | amse vivartata iti calati iti amsavivarti | cumbana parihara - rthamityavagantavyam | tasya iti || spastam | atra gautamikrtena sakuntala- nivartanena vastuno vicchede sati anantaram sakuntalakrtapratyaveksanamantranapunah- samagamarupasya vastuno gamyamanatvadvindu nirdesa ityabhiprayah | ' vastunah
80 abhijnanasakuntale rajan, (akase ) sayamtane savanakarmani sampravrtte vedim hutasanavatim paritah prayastah | chayascaranti bahudha bhayamadadhanah samdhyayayodakapisah pisitasananam || 24 || raja - ayamayamagacchami | ( iti niskrantah | ) iti trtiyo'nkah | || http sati vicchede binduracchedakaranam ' iti || sayamtana iti || savana- karmani yagakriyayam pisitasananam raksasanam ghrtadipatresu drstani prati- bimbitani caranti || || iti sakuntalavyakhyane trtiyo'nkah ||