Abhijnana Sakuntala (with Katayavema commentary)
by C. Sankara Rama Sastri | 1947 | 120,182 words
This edition concerns the Abhijnana Shakuntala by Kalidasa including the Sanskrit commentary by Katayavema and an English Translation with notes. Kalidasa is renowned as one of the greatest Sanskrit poets. Among his distinguished works is "Abhijnana Sakuntala"—a drama that showcases his remarkable imagination and poetic genius. The plot o...
Chapter 5 - Sanskrit text (pancama-anka)
|| pancamo'nkah || (tatah pravisatyasanastho raja vidusakasca | ) vidusakah - (karna datva ) bho vaassa, samgidasalamdare avahanam dehi | kalavisuddha gidie sarasamjoo via suniadi | jane tattahodi hamsapadia vannapariaam kareditti | ( karna datva ) bho vayasya, samgitasalantare avadhanam dehi | kala- visuddhaya gityah svarasamyoga iva sruyate | jane tatrabhavati hamsapadi- ka varnaparicayam karotiti | raja - tusnim bhava | yavadakarnayami | ( akase giyate | ) ahinavamahuloluvo tumam taha paricumbia cuamanjarim | kamalabasameta nivyudo mahuara vimhario si nam kaham || 1 || 2 abhinava madhulolupastvam tatha paricumbya cunamanjarim | kamalavasatimatranirvrto madhukara vismrto'syenam katham || 3 || 22 1 || atha pancamo'nkah || kaviridanimankantaramarabhate -- tatah pravisatityadi || bho vayasya samgitasalantare avadhanam dehi | kalavisuddhayah samgityah svarasamyoga iva sruyate | jane tatrabhavati hamsapadika varnaparicayam karotiti | 'abhinavamadhulo- lupastvam tatha paricumbya cutamanjarim | kamalavasatimatranirvrto madhukara vismr- to'syenam katham || ' anaya dhruvagitya hamsapadika madhukaravyajena atmanam vismrtavantam rajanamupalabhata iti gamyate | anena gamyamanarthena rajnah agaminyah sakuntalaya vismaranam gamyate | tadesa vismrtavantari dhruva |
1 112 abhijnanasakuntale raja - aho ragaparivahini gitih | vidusakah - kim dava gidie bhavada avagado akkharattho | kim tavadgitya bhavata avagato'ksararthah raja - ( smitam krtva ) sakrtkrtapranayo'yam janah | tadasya devi vasumatimantarena madupalambhamavagato'smi | sakhe madhavya ( madvacanaducyatam hamsapadika - nipunamupalabdho'smiti | | vidusakah - jam bhavam anavedi | (ityutthaya ) bho vaassa, gahidassa tae parakera ehim hatthehim sindae accharae vidaraassa via natthi me mokkho | yadbhavanajnapayati | (ityutthaya ) bho vayasya, grhitasya tatha paraki- yairhastaih sikhanda ke apsarasa vitaragasyeva nasti me moksah | raja - gaccha | nagarika vrttya samjnapayainam · yathoktam- 'sucye'pi patre bhedanam rasabhavaprakasini | ya gitih sa dhruva tulyasamvidhanavisesana || pravesikyaksepiki ca tatha prasadakiti ca | naiskramakyantari ceti tasam laksanamucyate || pravesasucikankadau dhruva prave- siki mata | prasangamadhye'nyarthasyaksepadaksepaki mata || prasadakiti patranam vyakulanam prasadanat | niskamasucikante ca dhruva naiskamiki bhavet || vidite vismrte kope prasade samgame made | dosapracchadanadau ca giyate ya tu . santari || ' iti | ragaparivahini ragam ranjakatvam parivahayati pravahayatiti tathokta | ragasampurnetvarthah | kim tavat gitya bhavata'vagato'ksararthah | sakrt krtah ekavarakrtah pranayo visrambho yasminsa tathoktah | anena upabhukta iti laksyate | yadbhavanajnapayati | bho vayasya grhitasya taya parakiyairhastaih sikhanda ke apsarasa apsarasa vitaragasyeva nasti me moksah | nagarikasya pravinasya vrttya ritya | 'nagarat kutsanapravinyayoh ' iti 1.
pancamo'nkah | 113 [iti niskrantah | vidusakah - ka gai | ka gatih | raja - ( atmagatam ) kim nu khalu gitartha makarnyastajanaviraha- drte'pi balavadutkanthito'smi | athava | ramyani viksya madhuramsca nisamya sabdan paryutsuko bhavati yatsukhito'pi jantuh | taccetasa smarati nunamabodhapurva bhavasthirani jananantarasauhrdani || 2 || (tatah pravisati kancuki 1) [iti paryakulastisthati | kancuki - aho nu khalvidrsimavastham pratipanno'smi | acara ityavahitena maya grhita ya vetrayastiravarodhagrhesu rajnah | kale gate bahutithe mama saiva jata - Schpot prasthanaviklabagate ravalambanartha || 3 || thakpratyayah | samjnapaya avedaya | ka gatih | ramyaniti || ramyani manoharani | rupaniti sesah | sukhito'pi priyasameto'pi | yat yasmat paryutsuko bhavati sotkantho bhavati | tattasmat | bhavasthitani atmanisthani | cetasa manasa smarati cintayati | istajana samgame'pi ramyamadhurasabdanubhavena paryutsukatvasyavirbhavat janturnunam bhavanisthajanmantarasnehanabodhapurvam manasa smaratityutpreksata ityanusamdheyam | anena rajnah sakuntala snehah janmantarava- tirohita iti gamyate | acara ityadi || bahutithe bahusamkhyapurake | ' tasya purane dat ' iti vihitasya dato ' bahupugaganasamghasya tithuk ' iti sugamah | prasthanaviklabagateh - prasthane samcare vikkuba vihvala gatih padanyaso yasya sa tathoktastasya | vardhakavyatirekena skhalitagaterityarthah | avalambanartha 8
114 abhijnanasakuntale bhoh, kamam dharmakaryamanatipatyam devasya | tathapidanimeva dharmasanadutthitaya punaruparodhakari kanva sisyagamanamasmai notsahe nivedayitum | athava'visramo lokatantradhikarah | 1 kutah bhanuh sakrdyuktaturanga eva ratrimdivam gandhavahah prayati | sesah sadaivahitabhumibharah sasthamsavrtterapi dharma esah || 4 || yavanniyogamanutisthami | ( parikramyavalokya ) esa deva prajah prajah sva iva tantrayitva nisevate santamana viviktam | yuthani samcarya raviprataptah sitam diva sthanamiva dvipendrah || 5 || 11 (upagamya ) jayatu devah | ete khalu himagirerupatyakaranya- vasinah kasyapu samdesamadaya sastrikastapasvinah sampraptah | | punanige M adharaya jata | 'arthena nityasamaso visesyalingata ca vaktavya ' iti samasah | lokatantradhikarah lokatantram prayogah | raksakarma, tasminnadhikaro niyogah | avisramah visrantirahitah | kuta iti prasne | tadevopapadayati-bhanuri- tyadi || sakrdekavarameva yuktaturangah samnaddhasvah | gandhavaho vayuh | ratrimdivami- ti acaturetyadina nipatanatsadhuh | ' kaladhvanoratyantasamyoge ' iti dvitiya | pasthamso vrttirjivanam yasya sa tathoktastasya | rajna ityarthah | esah ayam loka- tantradhikare visramabhavah dharmo nyayyah | praja ityadi || prajah janan svah praja iva svakiyanyapatyaniva tantrayitva vyaparya | svesu karmasu niyo- jyetyarthah | svah praja ityanena vatsalyam gamyate | santamanah santacittah |
pancamo'nkah | 115 srutva devah pramanam | raja - ( sadaram ) kim kasyapasamdesaharinah | kancuki - atha kim | 1 raja - tena hi madvacanaducyatamupadhyayah somaratah | amuna- sramavasinah sratena vidhina satkrtya svayameva pravesayitumarha- titi | ahamapyetamstapasvijanadarsanocite dese prati- palayami | kancuki - yadajnapayati devah | raja - (utthaya ) vetravati, agnisaranamargamadesaya | pratihari - ido ido devo | ita ito devah | [ iti niskrantah | raja - (parikramati | adhikarakhedam nirupya ) sarvah prarthitamarthamadhi- gamya sukhi sampadyate jantuh | rajnam tu caritarthata duhkho- ttaraiva | kutah, autsukyamatramavasayayati pratistha klisnati labdhaparipalanavrttirevam | natisramapanyanaya na ca sramaya rajyam svahastadhrtadandamivatapatram || 6 || A viviktam vijanapradesam nisevate asrayate | devah pramanam pramata | yatkartavyam tajja- natityarthah | ita ito devah | autsukyamatramityadi || pratistha aspadam rajabhava ityarthah | autsukyamatram utsukatvameva avasayayati nasayati | labdhasya paripalanaya raksanaya vrttirvyaparah klisnati khedayatyeva | tadeva 'visadayati-svahastadhrtadandamatapatramiva rajyamatisramapanayanaya na | sramaya
116 abhijnanasakuntale . vaitalikau - vijayatam devah | prathamah dvitiyah- (nepathye ) svasukhanirabhilasah khidyase lokahetoh pratidinamathava te vrttirevamvidhaiva | anubhavati hi murdhna padapastitramusnam samayati paritapam chayaya samsritanam || 7 || niyamayasi vimargaprasthitanattadandah prasamayasi vivadam kalpase raksanaya | atanusu vibhavesu jnatayah santu nama tvayi tu parisamaptam bandhukrtyam prajanam || 8 || raja - ete klantamanasah punarnavikrtah smah | [ iti parikramati | pratihari - eso ahinavasammajjanasassirio sanihida homadhenu aggisaranalindo | ido aruhadu devo | | ca na | bhavatiti sesah | svasukhetyadi || hetorityatra sese sasthi | niyamayasiti || attadandah grhitadandanitih | vimargaprasthitan viruddhamarga- prayatan anyayapravartina ityarthah | niyamayasi damayasi | vivadam kalaham prasamayasi nivarayasi | raksanaya kalpase sampadyase | 'kupeh sampadyamane caturthi vaktavya ' iti caturthi | atanusu vibhavesu satsu jnatayo bandhavah santu nama sambhavantu | kuksimbharibhistaih kim prayojanamiti bhavah | prajanam bandhukrtyam tu vimarganiyamanadikam tu tvayi parisamaptam paryavasitam | tatha ca ' yena yena - ' ityadina'yamartho labhyate | ete klantamanasah sramabhavena klistamanasah punah
pancamo'nkah | eso'bhinava sammarjanasasrikah samnihitahomadhenuragnisaranalindah | ita arohatu devah | raja - (aruhya parijanamsavalambi tisthati | ) vetravati, kimuddisya bhagavata, kasyapena matsakasamrsayah presitah syuh kim tavadratinamupodhatapasam vighnastapo dusitam dharmaranyacaresu kenaciduta pranisvasaccestitam | ahosvitprasavo mamapacaritairvistambhito virudha- mityarudhabahupratarkamaparicchedakulam me manah || 9 || | pratihari - suaridahinandino isio devam sabhajaidhum aa- detti takkemi | sucaritabhinandina rsayo devam sabhajayitumagata iti tarkayami | (tatah pravisanti gautamisahitam sakuntalam puraskrtya munayah | puratascaisam purohitah kancuki ca | ) kancuki - ita ito bhavantah | bhuyo'pi navikrtah anayoh sunrtavacanenakhinnamanasah krta ityarthah | abhi- navasammarjanasasrikah samnihitahomadhenurayamagnisaranalindah | ita arohatu devah | kim tavadityadi || upodhatapasam vratinam rsinam tapovinnaih vighataih dusitam vihatam kim | kimsabdo vitarke | dharmaranyacaresu pranisu jantusu visaye yenakenaciddhurtena asat anyayyam karma uta cestitamacaritam kimu | virudhamosadhinam prasavah puspaphaladi mamapacaritaih duracaraih ahosvit vistambhitah pratisiddhah kimu | iti anena prakarena arudhabahupratarkamadhigataneka- vitarka me manah aparicchedena nirnayabhavena akulam vyakulam | anena vitarkena rupamiti samdhyangamuktam bhavati | taduktam - rupam vitarkavadvakyamiti | sucarita- bhinandina rsayo devam sabhajayitumagata iti tarkayami | mahabhaga
118 sarngaravah -- saradvata, abhijnanasakuntale mahabhagah kamam narapatirabhinnasthitirasau 3. My the na kascidvarnanamapathamapakrsto'pi bhajate | tathapidam sasvatparicitaviviktena manasa janakirnam manye hutavahaparitam grhamiva || 10 || saradvatah -- sthane khalu bhavanpurapravesaditthambhutah | ahamapi abhyaktamiva svatah sucirasucimiva prabuddha iva suptam | baddhamiva svairagatirjanasimha sukhasamginamavaimi || 11 || sakuntala - (nimittam sucayitva ) ammahe, kim vivadaram me naanam viaredi | aho, kimapi vametaram me nayanam vikaroti | gautami - jade padihadam amangalam | suhai de bhattukuladevadao vitarandu | jate, pratihatamamangalam | subhani te bhartrkuladevata vitarantu | ( iti parikramanti | ) ityadi || mahabhagah mahabhagyah | abhinnasthitih avihatamaryadah | 'maryada dharana sthitih ' ityamarah | varnanam brahmanadinam madhye apakrsto'pi akimcano'pi apathamamarga na bhajate | sarvo'pi samsarga yogya evetyarthah | tathapi evamapi | sasvat paricitamasevitam viviktam vijanam yena tat tathoktam tena manasopalaksitah | janakirnam prajasamkulamidam grham hutavahaparitamiva analakrantamiva manye | pravestum duhsahamityarthah | abhya- tamivetyadi || spasto'rthah | aho ascaryam | kimapi vametaram me nayanam vikaroti | jate pratihatamamangalam | subhani te bhartuh kuladevata vitarantu | bho th
pancamo'nkah | 119 purohitah - ( rajanam nirdisya ) bhostapasvinah, asavatrabhavanvarna- sramanam raksita prageva muktasano vah pratipalayati | pasyatainam | sarngaravah - bho mahabrahmana, kamametadabhinandaniyam tathapi vayamatra madhyasthah | kutah | bhavanti natrastaravah phalagamai- navambubhiravilambino ghanah | / anuddhatah satpurusah samrddhibhih svabhava evaisa paropakarinam || 12 || pratihari - deva pasannamuharaa isio disanti | ta vissa - ddhakajja de | 51 deva, prasannamukharaga rsayo drsyante | tasmadvitrandhakarya ete | raja - ( sakuntalam drstra ) athatrabhavati . ka vidavakunthanavati natiparisphutasariralavanya | madhye tapodhananam kisalayamiva pandupatranam || 13 || pratihari - deva, kuhalagabbho me takko pasidadi | damsanijja . una se akidi lakkhiadi | mahabrahmanetyadi || etatpratyutthanadikam kamamatyarthamabhinandaniyam bhavatah tathapi vayamatra madhyasthah paksapatarahitah santah | bruma iti sesah | bhavanti namra iti || spasto'rthah | deva prasannamukharaga rsayo drsyante | tasmad visrandhakarya eva | ka svidityadi | spastah | deva kutuhalagarbhah kutu- halam garbhe yasya sa tathoktah | me tarkah prasidati pratibhati | darsaniya
120 abhijnanasakuntale deva, kutuhalagarbho me tarkah prasidati | darsaniya punarasya akrtirlaksyate | raja bhavatu | anirvarnaniyam parakalatram | - cudakudadu. sakuntala -- (hastamurasi krtva atmagatam ) hiaa, kim evvam vevasi ajjauttassa bhavam anavaharia | dhiram dava hohi | ( hastamurasi krtva atmagatam ) hrdaya, kimevam vepase aryaputrasya bhavamanavadharya | dhiram tavadbhava | purohitah - (puro gatva ) ete vidhivadarcitastapasvinah | kasci- desamupadhyaya samdesah | tam devah srotumarhati | raja -- avahito'smi | | rsayah -- (hastanudyamya ) vijayasva rajan | raja - sarvanabhivadaye | rsayah - istena yujyasva | raja - api nirvighnatapaso munayah | rsayah -- kuto dharmakriyavighnah satam raksitaritvayi | tamastapati gharmasau kathamavirbhavisyati || 14 || raja - arthavankhalu me rajasabdah | atha bhagavamllokanugrahaya kusali kasyapah | phaisana phalli yoga Sangr Hyphenauwhad ogadjana mkamil byenebih maha punarakhya akrtirlaksyate | anirvarnaniyam adarsaniyam | hrdaya kimevam vepase aryaputrasya bhavamanavadhayem | ciram tavadbhatra | kuto dharma- | kriyetyadi || spasto'rthah | atra vakyasyotkarsasrayatvat udaharanam nama samdhyangamuktam | yathoktam vamantarajiye - 'utkarsenanvitam vakyamudaharana-
pancamo'nkah | 121 sarngaravah -- svadhinakusalah siddhimantah | sa bhavantamanamayaprasna- purvamidamaha | pata thankfort 27 dhe shihet nd army " raja - kimajnapayati bhagavana ka 66 sarngaravah - yanmithah samayadimam madiyam duhitaram bhavanupayamsta tanmaya pritimata yuvayoranujnatam | kutah - 1 tvamarhatam pragrasarah smrto'si nah sakuntala murtimativa satkriya | samanayamstulyagunam vadhuvaram cirasya vacyam na gatah prajapatih || 15 || tadidanimapannatva pratigrhyatam sahadharmacaranayeti | gautami - ajja, kimvi vattakamahi | na khu me vaanavaaso asthi | kahamtti | navekkhido guruano tue imae na pucchido bandhu | ekakam evva carie bhanami kim ekamekassa || 16 || || ' misyate ' iti | sa bhavantamityadi || anamayaprasnah purvam yasminkarmani tattathoktam | ksatriyamanamayam prcchediti manuvacanam | yatha - 'brahmanam kusalam prcchet ksatrabandhumanamayam | vaisyam ksemam samagamya sudramarogyameva ca || ' yanmitha ityadi || bhavan upayamsta udavahaditi yavat | yuvayostatkarma maya- nujnatamanumatam | kuta iti prasne | tvamarhatamityadi || pragrasarah sresthah | samanayan samyojayan| vacyam nindam | arya kimapi vaktukamasmi | na khalu me vacanavakaso'sti | na khalvityatra kakuranumamdheya | atra sokasya vidyama natvat | 'kakuh striyam vikaro yah sokabhityadibhirdhvaneh ' ityamarah | nape- ksito gurujanastvaya anaya na prsta bandhavah | ekaikameva carite kim bhanamye-
122 A abhijnanasakuntale P. arya, kimapi vaktukamasmi | na khalu me vacanavakaso'sti | kathamiti | napeksito gurujanastvayanya na prsto bandhuh | ekaikameva carite bhanami kimekaikasya || sakuntala - ( atmagatam ) kimnu khu ajjautto bhanadi | - ( atmagatam ) kim nu khalvaryaputro bhanati | raja - kimidamupanyastam | sakuntala - (atmagatam ) pavao kkhu vaanovannaso ( atmagatam ) pavakah khalu vacanopanyasah | | 1 sarngaravah -- tatkatham kimidam nama | nanu bhavanta eva sutaram loka- pravrttinisnatah experts E satimapi jnatikulaika samsrayam jano'nyatha bhartrmatim visankate | atah samipe parineturisyate tadapriyapi pramada svabandhubhih || 17 || 5- kaikasya || carite vivahavyapare | ekaikameva kevalaveva yuvam | ekaikasya kim bhanamah | na kimapi vaktavyamasti | mithah samayam yuvameva janithah | tadetadarthe ke vayamityabhiprayah | ekaikasyetyatra ' vipsarthat tadacsupo mastu ' iti vaikalpiko makarah | kim nu khalvaryaputro bhanati | pavakah khalu | vacanopanyasah | kimidam nameti bhavata yaduktam tatkathamityanvayah | kathamityaksepe | lokapravrttinisnatah lokavyavaharakusalah | sati- mapityadi || bhartrmatim patimatimapi jnatinam svajananam pitradinam kulam grham ekah kevalah samsrayo yasyastam | anyatha anyaprakarena asatiti sankate samdigdhe | atah asmatkaranat pramada kanta tadapriyapi tasya bhartu - rapriyapi anistapi svabandhubhih svakiyaih bandhavaih parinetuh bhartuh samipe samnidhau isyate vanchyate | taya bhartuh samipasthaya bhavitavyamiti vanchatityarthah |
pancamo'nkah | raja - kim catrabhavati maya parinita purva | sakuntala - (savisadamatmagatam ) hiaa, sampadam de adako asi | hrdaya, sampratam te atanka asit | 123 . sarngaravah - kim krtakaryadveso dharma prati vimukhata krtavajna | raja - kuto'yamasatkalpanaprasnah | sarngaravah - murcchantyami vikarah prayenaisvaryamattesu || 18 || raja - visepenadhiksipto'smi | | gautami - jade, muhuttaam ma lajja | avanaissam dava de o unthanam | tado tumam bhatta ahijanissadi | 1 jate, muhurta ma lajjasva | apanesyami tavatte'vakunthanam | tata- stvam bhartabhijnasyati | raja - ( ( sakuntalam nirvarnya, atmagatam ) idamupanatamevam rupamaklistakanti [ iti yathoktam karoti | prathamaparigrhitam syanna vetyavyavasyan | hrdaya sampratam te atanka asit | atanko bhayam sampratam yuktamasidityarthah | 'yukte dve sampratam sthane ' ityamarah | kim krtetyadi || krte nirvartite karye sakuntalaparinayavyapare dvesah asahanatvam | kimiti prasne | dharmam prati vimukhata vaimukhyam kim | avajna avamanana krta kimityarthah | ayamasatah avidyamanasya kalpanaya sambhavanaya krtah prasnah prccha | 'trtiya tatkrtarthena gunavacanena ' iti samasah | ami vikarah krtakaryadvesadayah aisvaryenadhipatyena mattesu madandhesu prayena prayaso murcchanti vyapnuvanti || jate muhurtam ma lajjasva | apanesyami tavatte avakunthanam | tat tvam bharta'bhijnasyati | idamupanatamityadi || aklistakanti anavadyasaundaryam | avyavasyan aniscinvan | kundam kundakusumam |
124 abhijnanasakuntale bhramara iva vibhate kundamantastusaram na ca khalu paribhoktum naiva saknomi hatum || 19 || ( iti vicarayansthitah | ) pratihari -- ( janantikam ) aho dhammavekkhida bhattino | idisam gama suhovanadam ruvam dekhia ko anno viaredi | ( janantikam ) aho dharmapeksita bhartuh | idrsam nama sukhopanatam rupam drstra ko snyo vicarayati | | rajan, kimiti jopamasyate | sarngaravah - rajan, raja - bhostapodhana, cintayannapi na khalu svikaranamantrabhavatyah smarami | tatkathamimamabhivyaktasattvalaksanam pratyatmanama- ksetrinamasankamanah pratipatsye | sakuntala - (savisadamatmagatam ) parinae evva samdeho | kudo danim me durahirohini asa | parinaya eva samdehah | kuto ma idanim duradhirohinyasa | sarngaravah - ma tavat | | krtabhimarsamanumanyamanah sutam tvaya nama munirvimanyah | antastusarabhityanena bhrantiheturuktah | hatum tyaktum | aho dharmapeksita bhartuh | idrsam nama sukhopanatam rupam drstra ko'nyo vicarayati | josamasyate tusnim sthiyate | parinaya eva samdehah | kuto ma idanim duradhirohini asa | jayata iti sesah | sankaya gamyamanatvat sambhramo nama samdhyangamuktam | 'sankatrasa sambhramau dvau ' iti | krtabhimarsam krtasamsparsa krtakaragrahanamityarthah | sutam tanayama- numanyamanah munih kasyapah vimanyo nama tiraskaryah kila | nameti sambhava-
pancamo'nkah | 125 mustam pratigrahayata svamartham patrikrto dasyurivasi yena || 20 || | saradvatah - sarngarava, virama tvamidanim | sakuntale, vaktavya- muktamasmabhih | so'yamatrabhavanevamaha | diyatamasmai pratyaya- prativacanam sakuntala - (svagatam ) idam avatthantaram gade tarise anurae kim va sumaravidena | atta dani me soanijjo tti vavasidam edam | (prakasa ) ajjautta, ( ityardheta - ) samsaide danim na eso samudaaro | porava, juttam nama de pura assamapadha़े sahavo- tanahiaam imam janam samaapuvvam padaria sampadam iri- sehim akkharehim paccaca kkhidum | (svagatam ) idamavasthantaram gate tadrse'nurage kimva smaritena | atmedanim me socaniya iti vyavasitametat | (prakasa ) aryaputra, ( ityardhokte - ) samsayita idanim naipa samudacarah | paurava, yuktam nama te purasramapade svabhavottanahrdayamimam janam samayapurvam pratarya sampratamidrsairaksaraih pratyakhyatum | nayam | hetumaha - yasmat karanat svam svakiyam artham pratigrahayata tadanu punarangikarayata yena munina drstah dasyuh cora iva tvam patrikrtah ahimkrtah sa muniriti sambandhah | atranena sarngaravasamrambhasya gamyamanatvat totakamiti samdhyangamuktam bhavati | yathoktam- 'samrambhavacanam yattu tattotakamudiritam ' iti | evamavasthantaram gate tadrse'nurage kim smaritena | atmadanim socaniya iti vyavasitam niscitametat | aryaputra ityakti, idanim naisa samuda- | carah | paurava yuktam nama te pura asramapade svabhavottanahrdayamimam janam samaya- purvam pratarya sampratamidrsairarumtudairaksaraih pratyakhyatum nirakartum | vyapade-
126 abhijnanasakuntale raja - ( karnau pidhaya ) santam papam | vyapadesamavilayitum kimihase janamimam ca patayitum | kulamkapeva sindhuh prasannamambhastatarum ca || 21 || sakuntala - hodu jai paramatthado pariggahasamkina tue evvam pauttam, ahinnanena imina tuha samdeham avanaissam | " bhavatu yadi paramarthatah parigrahasankina tvayaivam pravrttam, abhi- jnanenanena tava samdehamapanesyami | raja - udaram |' sakuntala - ( mudrasthanam paramrsya ) haddhi haddhi amguliaanna me amguli | ha dhik ha dhik | anguliyakasunya me angulih | ( savisadam gautamimaveksate | ) gautami - nurna sakkavadarambhamdare saitittham vamdamanae tuha hatthado bhatte amguliaam | nunam sakravatarabhyantare sacitirtham vandamanayastava hastatprabhra- stamanguliyakam | raja - (sasmitam ) idam tat pratyutpannamati strainamiti yaducyate || PH sily samityadi || vyapadesasabdo'tra kulaprasiddhau vartate | tatha ca vaksyate - atha ko'sya vyapadesah puruvamsa esah iti | avilayitum kalusayitum | imam janamatmanamityarthah | patayitum patitam kartum | kimihase kimicchaseि 1 atropamamaha - kulamkasa | bhavatu yadi paramarthatah parigrahasankina tvayaivam pravrttam | abhijnanenanena tava samdehamapanesyami | udaram mahadvacanamityarthah | anguliyakasunya me angulih | nanu sakravatarabhyantare sacitirtham vandamanaya- -stava agrahastat prabhrastamanguliyakam | strainam strijatih | 'stripumsabhyam nanstranau
pancamo'nkah | 127 " sakuntala -- ettha dava vihina damsidam pahuttanam | avaram de kahaissam | atra tavadvidhina darsitam prabhutvam | aparam te kathayisyami | raja - srotavyamidanim samvrttam | sakuntala - nam ekkassi diahe nomaliamamdave nalinipatta- bhaanagadam udaam tuha hatthe samnihidam asi | nanvekasmin divase navamalika mandape nalinipatrabhajanagatamudakam tava haste samnihitamasit | raja -- srnumastavat | sakuntala - takkhanam maha puttakidao dihapamgo nama harinapo- dao uvadi | tado tue dava pudhamam eso pibadu ti anuampina uvacchamdido udaena | na una so de apari- aado hattha bhasam uvagado | pacca tassi evva mae gahide salile kido dena panao | tado ittham pahasido si, savvo sagamdhesu vissasadi, duve vikhu arannaatti | tatksanam mama putrakrtako dirghapango nama harinapotaka upasthitah | tatastvaya tavat prathamamesa pivatvityanukampinopacchandita udakena | na punah sa te aparicayat hastabhyasamupagatah | pascattasminneva bhavanat ' iti nan | atraiva tavaddarsitam vidhina prabhutvam | aparam te kathayi- -syami | srotavyamidanim samvrttam | vartitam prakarah | karmani ktah | nanveka- smin divase navamalika mandape nalinipatrabhajanagatamudakam tava haste samnihita- masit | tatksanam mama putro dirghapango nama harinapotaka upasthitah | tvaya tavat prathamamesa pibatvityanukampina upasthapitam | na punaste aparicayat - hastabhyasamupagatah | pascat tasminneva maya grhite salile krtastena pranayah |
128 abhijnanasakuntale maya grhite salile krtastena pranayah | tata ittham prahasito'si - sarvah sagandhesu visvasiti dvavapi khalvaranyakaviti | raja - evamadibhiratmakaryanirvartininamanrtamaya vanmadhubhirakr- syante visayinah | gautami - mahabhaa, na aruhasi evvam mantidum | tavovanasam- vaddhido anabhinno aam jano kedavassa | mahabhaga, narhasyevam mantrayitum | tapovana samvardhito'nabhijno'yam janah kaitavasya | raja - tapasavrddhe, strinamasiksitapatutvamamanusisu samdrsyate kimuta yah pratibodhavatyah | pragantariksagamanatsvamapatyajata- manyairdvijaih parabhrtah khalu posayanti || 22 || sakuntala - ( sarosam ) anajja, attano hiaanumanena pekkhasi | | tata ittham prahasitasmi - sarvah svavargesu bahu visvasiti | dvavapi khalvara- nyakaviti | evamadibhirityadi || atra nastasmrtadusyantasya saku- ntalavacanam vancanarupena pratiyamanamiti adhibalam nama samdhyangamuktam | yathoktam -vancanadadhibalamiti | mahabhaga naisyevam mantrayitum | tapovana- samvardhitah anabhijno'yam janah kaitavasya | strinamityadi || amanusisu manu- syajativyatiriktasu tiryagjatisvityarthah | pratibodhavatyah siksitapatava iti kimuta kimucyata ityarthah | amanusinamasiksitapatutve drstantamaha - svam svakiyam apatyajatam apatyasamuham | anyaih anyajatiyaih dvijaih paksibhirvayasairityarthah | atrapatyaposanamapurusakriyeti nasankaniyam | purusa paksinamapatya vatsalyasya vidyamanatvat | anarya atmano hrdayanumanena sarvam pasyasi | ka idani -
pancamo'nkah | 129 ko danim anno dhamma kancuappavesino tinacchannakuvo- vamassa tava anukidi padivajjissadi | ( sarosam ) anarya, atmano hrdayanumanena pasyasi | ka idanimanyo dharmakalcukaprave sinastrnacchannakupopamasya tavanukrtim pratipatsyate | * 1 raja - (atmagatam ) samdigdhabuddhim mam kurvannakaitava ivasyah kopo laksyate | tatha nayo mayyeva vismaranadarunacittavrttau vrttam rahah pranayamapratipadyamane | bhedadbhavoh kutilayoratilohitaksya bhanam sarasanamivatirusa smarasya || 23 || prakasam ) bhadre prathitam dusyantacaritam | tathapidam na laksye | sakuntala - suttha dava sacchamdaarini kida hni | ja aham ima- ssa pancaena muhamahuno hiaavisassa hatthagbhasam uvagada | susthu tavat svacchandacarini krtasmi | mukhamadhorhrdayavisasya hastabhyasamupagata | ( iti patantena mukhamavrtya roditi | ) sarngaravah - itthamatmakrtam pratihatam capalam dahati | k* yahamasya pratyayena manyo dharmakancukapravesinastrnacchannakupopamasya tavanukrtim pravisati | mayyevetyadi || vismaranena daruna krura cittavrttiryasya sa tathoktastasmin | vismaranajnanam sakuntalavacana jnanamatrapramanadityanusamdheyam | atirusa atyantam rut kopo yasyah sa tathokta tatha | bhagnam trutitam | susthu tavat svacchandacarini krtasmi | yahamasya pratyayena mukhamaghoh hrdayavisasya hastabhyasamupagata | roditi Q
130 abhijnanasakuntale atah pariksya kartavyam visesatsamgatam rahah | AN ajnatahrdayesvevam vairibhavati sauhrdm || 24 || raja - ayi bhoh, kimatrabhavatipratyayadevasmansamyutadosaksaraih ksinutha | sarngaravah - ( masuyam ) srutam bhavadbhiradharottaram | a janmanah sathya masiksito ya- stasyapramanam vacanam janasya | paratisamdhanamadhiyate yai- vidyeti te santu kilasavacah || 25 || raja - bhoh satyavadin, abhyupagatam tavadasmabhirevam | kim punarimamatisamdhaya labhyate | sarngaravah - vinipatah | raja - vinipatah pauravaih prarthyata iti na sraddheyam | saradvatah - sarngarava, kimuttarottarena | anusthito guroh samdesah | pratinivartamahe vayam | ( rajanam prati ) pradesa bhavatah kanta tyaja vainam grhana va | upapanna hi daresu prabhuta sarvatomukhi || 26 || HW rodanam karotityarthah | atah pariksyetyadi || atah uktatkaranat | rahah rahasi samgatam samgamah | rahasyasamgamasya visesapariksanarahityena dosam darsayati | evamasmin rajani yatha sauhrdam vairibhavati tathaivetyarthah | ajanmana iti | ajanmanah janmaprabhrti sathyam kaitavam asiksitah anabhyasitah | paratisamdhanam paravancanam | 'vyalikamatisamdhanam vancanam ca prataranam ' ityamarah | vidyeti sastramiti yaih adhiyate abhyasyate | aptavacah santu kila bhaveyurnama | abhyupagatamangikrtam |
pancamo'nkah | 131 gautama, gacchavratah | ( iti prasthitah | ) sakuntala - ham dava imina kidavena vippaladdha hi | tumhe vi mam paricaaha | aham tavadanena kitavena vipralabdhasmi | yuyamapi mam parityajatha | (ityanupratisthate | ) gautami - (sthitva ) vaccha samngarava, anugacchadi iam kkhu no karunaparidevini saundala | pancadesaparu se bhattuni kim va me puttia karedu | ( sthitva ) vatsa sarngarava, anugacchatiyam khalum nah karunaparidevini sakuntalam | pratyadesa paruse bhartari kim va me putrika karotu | sarngaravah --- ( sarosam nivrtya ) kim purobhage, svatantryamavalambase | sarngaravah - sakuntale, ( sakuntala bhita vepate 1 ) yadi yatha vadati ksitipastatha tvamasi kim piturutkulaya tvaya vinipatah pratyavayah | tadesetyadi || spastah | aham tavadanena kitavena vipralabdhasmi | yuyamapi mam parityajatha | vatsa sarngarava, anugacchatiyam nah karunaparidevini sakuntala | pratyadesaparuse bhartari kim va me putrika karotu | he purobhagini duste svatantryam svacchandatamavalambase | bhita vepate kampate | anena udvego nama samdhyangamuktam | yathoktam bhitirudvegakariniti | yadi yatha vadatityadi || ksitipo yatha vadati tvam tathasi yadi tadvidha bhavasi cet | utkulaya kulamatikrantaya | 'atyadayah krantadyarthe dvitiyaya ' iti samasah | ' dvigupraptapannalampurvagatisamasesu pratisedho vaktavyah ' iti
132 . abhijnanasakuntale atha tu vetsi suci vratamatmanah patikule tava dasyamapi ksamam || 27 || tistha | sadhayamo vayam | raja - | -bhostapasvin, kimatrabhavatim vipralabhase kumudanyeva sasankah savita bodhayati pankajanyeva | 2/2/ vasinam hi paraparigrahasamslesaparanmukhi vrttih || 28 || sarngaravah - yadi purvavrttamanyasangadvismrto bhavamstada kathama-- dharmabhiruh | raja - ( purohitam prati ) bhavantamevatra gurulaghavam prcchami | mudhah syamahamesa va vadenmithyeti samsaye | daratyagi bhavamyaho parastrisparsapamsulah || 29 || purohitah - ( vicarya ) yadi tavadevam kriyatam | raja - anusastu mam bhavan | purohitah - atrabhavati tavada prasavadasmadgrhe tistha idamucyata iti cet | tvam sadhubhiradistah prathamameva cakravartinam putram janayisyasiti | sa cenmunidauhitrastallaksanopapanno paravallingatapratisedhah | atmano bhavatyah vratam caritam suci suddham atha tu vetsi janasi yadi | dasyam dasyah karma | 'gunavacanabrahmanadibhyah karmani ca ' iti syampratyayah | ksamam yuktam | kumudanityadi || spastah | purvavrttam purvacaritam sakuntalaparigrahamityarthah | anyasyah kantayah samgat | ' sarvanamno vrttimatre purvapadasya pumvadbhavo vaktavyah ' iti anyasabdasya pumvadbhavah | mudhah syamityadi || pamsulah papah | 'sidhmadibhyasca ' iti lac--
pacamo'nkah | 133 bhavisyati, abhinandya suddhantamenam pravesayisyasi | viparyaye tu piturasyah samipanayanamavasthitameva | raja - yatha gurubhyo rocate | | purohitah - vatse, anugaccha mam | sakuntala - bhaavadi vasuhe, dehi me vivaram | bhagavati vasudhe, dehi me vivaram | ( iti rudati prasthita | niskranta saha purodhana tapasvibhisca | ) ( raja sapavyavahitasmrtih sakuntalagatameva cintayati | ) ascaryamascaryam | (nepathye | ) raja - ( akarnya ) kim nu khalu syat | ( pravisya | ) purohitah - ( savismayam ) deva, adbhutam khalu samvrttam | raja - kimiva | purohitah - deva, paravrttesu kanvasisyesu | sa nindanti svani bhagyani bala bahutksepam kranditum ca pravrtta | raja - kim ca | purohitah - : strisamsthanam capsarastirthamara- daksipyainam jyotirekam tiro'bhut || 30 || pratyayah | bhagavati vasundhare dehi me vivaram | sa nindantityadi || bahutksepam - 'svange dhruva ' iti namulpratyayah | striyah samtisthantyasminniti strisam-
134 raja -- bhagavan, abhijnanasakuntale ( sarve vismayam rupayanti | ) bhagavan, pragapi so'smabhirarthah pratyadista eva | kim vrtha tarkenanvisyate | visramyatu bhavan | purohitah - ( vilokya ) vijayakha | | [ iti niskrantah | raja - vetravati, paryakulo'smi | sayanabhumimargamadesaya | pratihari - ido ido devo | ita ito devah | raja - (svagatam ) [ parikramati | kamam pratyadistam smarami na parigraham munestanayam | balavattu duyamanam pratyayayativa me hrdayam || 31 || ( iti niskrantau | ) iti pancamo'nkah | f yo , sthanam apsarastirtham tirthasya nama | aradantike | kamam pratyadistami tyadi || pratyadistam nirakrtam munestanayam parigraham kamamatyartham na smarami na vicarayami | balavat sustha duyamanam vyathamanam me hrdayam pratyayayati jnapaya- tiva | atra muhuranvesitasya bijasya yojanat aksepa iti samdhyannamuktam bhavati | yathoktam -'aksepo 'bijayojanam ' iti | atra sakuntalanirgamanena vastuvicchede sati rajno duyamanahrdayatvamuttarankavastu hetutvat bindurityanusamdheyam || || iti niskrantau || || iti pancamo'nkah ||