Brihat Jataka by Varahamihira [Sanskrit/English]
by Michael D Neely | 2017 | 105,064 words
The Sanskrit text and English translation of the Brihat Jataka of Varahamihira.
Chapter 1 - Zodiac Signs
mūrtitve parikalpitaḥ śaśabhṛto vartmāpunarjanmanāmātmetyātmavidāṃ kratuśca yajatāṃ bhartāmarajyotiṣām |
lokānāṃ pralayodbhavasthitivibhuścānekadhā yaḥ śrutau vācaṃ naḥ sa dadātvanekakiraṇastrailokyadīpo raviḥ || 1 ||
[Analyze grammar]
bhūyobhiḥ paṭubuddhibhiḥ paṭudhiyāṃ horāphalajñaptaye śabdanyāyasamanviteṣu bahuśaḥ śāstreṣu dṛṣṭeṣvapi |
horātantramahārṇavaprataraṇe bhagnodyamānām ahaṃ svalpaṃ vṛttavicitramarthabahulaṃ śāstraplavaṃ prārabhe || 2||
[Analyze grammar]
horetyahorātravikalpam eke vāñchanti pūrvāparavarṇalopāt |
karmājitaṃ pūrvabhave sad ādi yattasya paṅktiṃ samabhivyanakti || 3||
[Analyze grammar]
kālāṅgāni varāṅgamānanamuro hṛtkroḍavāso bhṛto bastirvyañjanamūrujānuyugale jaṅghe tato'ṅghridvayam |
meṣāśviprathamā navaṛkṣacaraṇāścakrasthitā rāśayo rāśikṣetragṛhaṛkṣabhāni bhavanaṃ caikārthasampratyayāḥ || 4 ||
[Analyze grammar]
matsyau ghaṭī nṛmithunaṃ sagadaṃ savīṇaṃ cāpī naro'śvajaghano makaro mṛgāsyaḥ |
taulī sasasyadahanā plavagā ca kanyā śeṣāḥ svanāmasadṛśāḥ svacarāśca sarve || 5||
[Analyze grammar]
kṣitija sita jña candraravi saumya sitāvanijāḥ suragurumandasauriguravaśca gṛhāṃśakapāḥ |
ajamṛgataulicandrabhavanādi navāṃśa vidhirbhavana samāṃśakādhipatayaḥ svagṛhāt kramaśaḥ || 6||
[Analyze grammar]
kujaravijagurujñaśukrabhāgāḥ pavanasamīraṇakaurpijūkaleyāḥ |
ayujiyujitubheviparyayasthaḥ śasibhavanālijhaṣāntam ṛkṣasaṃdhiḥ || 7 ||
[Analyze grammar]
kriyatāvurijitumakulīraleyapāthonajūka-kaurpyākhyāḥ |
[Analyze grammar]
dreṣkāṇahorānavabhāgasaṃjñās triṃśāṃśakadvādaśasaṃjñitāśca |
kṣetraṃ ca yadyasya sa tasya vargo horeti lagnaṃ bhavanasya cārdham || 9||
[Analyze grammar]
go'jāśvi karki mithunāḥ samṛgā niśākhyāḥ pṛṣṭhodayā vimithunāḥ kathitāstaiva |
śīrṣodayādinabalāśca bhavanti śeṣā lagnaṃ sametyubhayataḥ pṛthuroma yugmam || 10 ||
[Analyze grammar]
krūraḥ saumyaḥ puruṣavanite te carāga dvi dehāḥ prāgādīśāḥ kriyavṛṣanṛyukkarkaṭāḥ sa trikoṇāḥ |
mārtaṇḍendvorayuji samabhe candra bhānvośca hore dreṣkāṇāḥ syuḥ sva bhavana suta tritrikoṇādhipānām || 11 ||
[Analyze grammar]
kecit tu horāṃ prathamāṃ bhapasya vāñchanti lābhādhipaterdvitīyām |
dreṣkāṇa saṃjñām api varṇayanti svadvādaśaikādaśarāśipānām || 12||
[Analyze grammar]
ajavṛṣabhamṛgāṅganākulīrājhaṣavaṇijā ca divākarādi tuṅgāḥ |
daśa śikhi manu yuk tithi īndriyāṃśais trinavakaviṃśatibhiśca te astanīcāḥ || 13 ||
[Analyze grammar]
vargottamāścaragṛhādiṣu pūrvamadhyaparyantataḥ śubhaphalā navabhāgasaṃjñāḥ |
siṃho vṛṣaprathamaṣaṣṭhahayāṅgataulikumbhās trikoṇabhavanāni bhavanti sūryāt || 14 ||
[Analyze grammar]
horādayastanukuṭumbasahotthabandhuputrāripatnī-maraṇāni śubhāspadāyāḥ |
riḥphākhyam ityupacayānyarikarmalābhaduścikya-saṃjñitagṛhāṇi na nityam eke || 15||
[Analyze grammar]
kalpasvavikramagṛhapratibhākṣatāni cittottharandhragurumānabhavavyayāni |
lagnāccaturtha nidhane caturasra saṃjñe dyūnaṃ ca saptama gṛhaṃ daśamaṛkṣam ājñā || 16||
[Analyze grammar]
kaṇṭakakendracatuṣṭayasaṃjñāḥ saptamalagnacaturthakhabhānām |
teṣu yathābhihiteṣu balāḍhyāḥ kīṭa narāṃbu carāḥ paśavaśca || 17 ||
[Analyze grammar]
kendrāt paraṃ paṇapharaṃ paratastu sarvamāpoklimaṃ hibukam ambusukhaṃ ca veśma |
jāmitram asta bhavanaṃ trikoṇaṃ meṣūraṇaṃ daśamam atra ca karma vidyāt || 18 ||
[Analyze grammar]
horā svāmigurujñavīkṣitayutā nānyaiśca vīryotkaṭā kendrasthā dvipadādayo'hniniśica prāpte ca saṃdhyādvaye |
pūrvārdhe viṣayādayaḥ kṛta guṇā mānaṃ pratīpaṃ ca tadduścikyaṃ sahajaṃ tapaśca navamaṃ tryādyāṃ trikoṇaṃ ca tat || 19||
[Analyze grammar]
raktaḥ śvetaḥ śuka tanu nibhaḥ pāṭalo dhūmra pāṃḍuścitraḥ kṛṣṇaḥ kanaka sadṛśaḥ piṅgalaḥ karburaśca |
babhruḥ svacchaḥ prathama bhavanādyeṣu varṇāḥ plavatvaṃ svāmyāśākhyaṃ dina karayutād bhād dvitīyaṃ ca veśiḥ || 20||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Zodiac Signs
Brihat Jātaka of Varāhamihira
by Michael D Neely (2007)
Edition includes original Sanskrit text, English translation and word-for-word analysis.