Brihat Jataka by Varahamihira [Sanskrit/English]

by Michael D Neely | 2017 | 105,064 words

The Sanskrit text and English translation of the Brihat Jataka of Varahamihira.

Chapter 1 - Zodiac Signs

mūrtitve parikalpitaḥ śaśabhṛto vartmāpunarjanmanāmātmetyātmavidāṃ kratuśca yajatāṃ bhartāmarajyotiṣām |
lokānāṃ pralayodbhavasthitivibhuścānekadhā yaḥ śrutau vācaṃ naḥ sa dadātvanekakiraṇastrailokyadīpo raviḥ
|| 1 ||
[Analyze grammar]

bhūyobhiḥ paṭubuddhibhiḥ paṭudhiyāṃ horāphalajñaptaye śabdanyāyasamanviteṣu bahuśaḥ śāstreṣu dṛṣṭeṣvapi |
horātantramahārṇavaprataraṇe bhagnodyamānām ahaṃ svalpaṃ vṛttavicitramarthabahulaṃ śāstraplavaṃ prārabhe
|| 2||
[Analyze grammar]

horetyahorātravikalpam eke vāñchanti pūrvāparavarṇalopāt |
karmājitaṃ pūrvabhave sad ādi yattasya paṅktiṃ samabhivyanakti
|| 3||
[Analyze grammar]

kālāṅgāni varāṅgamānanamuro hṛtkroḍavāso bhṛto bastirvyañjanamūrujānuyugale jaṅghe tato'ṅghridvayam |
meṣāśviprathamā navaṛkṣacaraṇāścakrasthitā rāśayo rāśikṣetragṛhaṛkṣabhāni bhavanaṃ caikārthasampratyayāḥ
|| 4 ||
[Analyze grammar]

matsyau ghaṭī nṛmithunaṃ sagadaṃ savīṇaṃ cāpī naro'śvajaghano makaro mṛgāsyaḥ |
taulī sasasyadahanā plavagā ca kanyā śeṣāḥ svanāmasadṛśāḥ svacarāśca sarve
|| 5||
[Analyze grammar]

kṣitija sita jña candraravi saumya sitāvanijāḥ suragurumandasauriguravaśca gṛhāṃśakapāḥ |
ajamṛgataulicandrabhavanādi navāṃśa vidhirbhavana samāṃśakādhipatayaḥ svagṛhāt kramaśaḥ
|| 6||
[Analyze grammar]

kujaravijagurujñaśukrabhāgāḥ pavanasamīraṇakaurpijūkaleyāḥ |
ayujiyujitubheviparyayasthaḥ śasibhavanālijhaṣāntam ṛkṣasaṃdhiḥ
|| 7 ||
[Analyze grammar]

kriyatāvurijitumakulīraleyapāthonajūka-kaurpyākhyāḥ |
[Analyze grammar]

dreṣkāṇahorānavabhāgasaṃjñās triṃśāṃśakadvādaśasaṃjñitāśca |
kṣetraṃ ca yadyasya sa tasya vargo horeti lagnaṃ bhavanasya cārdham
|| 9||
[Analyze grammar]

go'jāśvi karki mithunāḥ samṛgā niśākhyāḥ pṛṣṭhodayā vimithunāḥ kathitāstaiva |
śīrṣodayādinabalāśca bhavanti śeṣā lagnaṃ sametyubhayataḥ pṛthuroma yugmam
|| 10 ||
[Analyze grammar]

krūraḥ saumyaḥ puruṣavanite te carāga dvi dehāḥ prāgādīśāḥ kriyavṛṣanṛyukkarkaṭāḥ sa trikoṇāḥ |
mārtaṇḍendvorayuji samabhe candra bhānvośca hore dreṣkāṇāḥ syuḥ sva bhavana suta tritrikoṇādhipānām
|| 11 ||
[Analyze grammar]

kecit tu horāṃ prathamāṃ bhapasya vāñchanti lābhādhipaterdvitīyām |
dreṣkāṇa saṃjñām api varṇayanti svadvādaśaikādaśarāśipānām
|| 12||
[Analyze grammar]

ajavṛṣabhamṛgāṅganākulīrājhaṣavaṇijā ca divākarādi tuṅgāḥ |
daśa śikhi manu yuk tithi īndriyāṃśais trinavakaviṃśatibhiśca te astanīcāḥ
|| 13 ||
[Analyze grammar]

vargottamāścaragṛhādiṣu pūrvamadhyaparyantataḥ śubhaphalā navabhāgasaṃjñāḥ |
siṃho vṛṣaprathamaṣaṣṭhahayāṅgataulikumbhās trikoṇabhavanāni bhavanti sūryāt
|| 14 ||
[Analyze grammar]

horādayastanukuṭumbasahotthabandhuputrāripatnī-maraṇāni śubhāspadāyāḥ |
riḥphākhyam ityupacayānyarikarmalābhaduścikya-saṃjñitagṛhāṇi na nityam eke
|| 15||
[Analyze grammar]

kalpasvavikramagṛhapratibhākṣatāni cittottharandhragurumānabhavavyayāni |
lagnāccaturtha nidhane caturasra saṃjñe dyūnaṃ ca saptama gṛhaṃ daśamaṛkṣam ājñā
|| 16||
[Analyze grammar]

kaṇṭakakendracatuṣṭayasaṃjñāḥ saptamalagnacaturthakhabhānām |
teṣu yathābhihiteṣu balāḍhyāḥ kīṭa narāṃbu carāḥ paśavaśca
|| 17 ||
[Analyze grammar]

kendrāt paraṃ paṇapharaṃ paratastu sarvamāpoklimaṃ hibukam ambusukhaṃ ca veśma |
jāmitram asta bhavanaṃ trikoṇaṃ meṣūraṇaṃ daśamam atra ca karma vidyāt
|| 18 ||
[Analyze grammar]

horā svāmigurujñavīkṣitayutā nānyaiśca vīryotkaṭā kendrasthā dvipadādayo'hniniśica prāpte ca saṃdhyādvaye |
pūrvārdhe viṣayādayaḥ kṛta guṇā mānaṃ pratīpaṃ ca tadduścikyaṃ sahajaṃ tapaśca navamaṃ tryādyāṃ trikoṇaṃ ca tat
|| 19||
[Analyze grammar]

raktaḥ śvetaḥ śuka tanu nibhaḥ pāṭalo dhūmra pāṃḍuścitraḥ kṛṣṇaḥ kanaka sadṛśaḥ piṅgalaḥ karburaśca |
babhruḥ svacchaḥ prathama bhavanādyeṣu varṇāḥ plavatvaṃ svāmyāśākhyaṃ dina karayutād bhād dvitīyaṃ ca veśiḥ
|| 20||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Zodiac Signs

Cover of edition (2007)

Brihat Jātaka of Varāhamihira
by Michael D Neely (2007)

Edition includes original Sanskrit text, English translation and word-for-word analysis.

Like what you read? Consider supporting this website: