Brihat Jataka by Varahamihira [Sanskrit/English]

by Michael D Neely | 2017 | 105,064 words

The Sanskrit text and English translation of the Brihat Jataka of Varahamihira.

Chapter 2 - Planets

kālātmādinakṛn manastuhinaguḥ satvaṃ kujo jño vaco jīvo jñānasukhe sitaśca madano duḥkhaṃ dineśātmajaḥ |
rājānau raviśītagū kṣitasuto netā kumāro budhaḥ sūrirdānava pūjitaśca sacivau preṣyaḥ sahasrāṃśujaḥ
|| 1 ||
[Analyze grammar]

heliḥ sūryaścandramāḥ śītaraśmirhemno vij jño bodhanaścendu putraḥ |
āro vakraḥ krūradṛk cāvaneyaḥ koṇo mandaḥ sūrya putro'sitaśca
|| 2||
[Analyze grammar]

jīvo'ṅgirāḥ sura gururvacasāṃpatījyaḥ śukro bhṛgurbhṛgusutaḥ sitāsphujicca |
rāhustamo'gurasuraśca śikhīti ketuḥ paryāyam anyam upalabhya vadecca lokāt
|| 3||
[Analyze grammar]

rakta śyāmo bhāskaro gaurendurnātyuccāṅgo rakta gauraśca vakraḥ |
dūrvā śyāmo jño gururgauragātraḥ śyāmaḥ śukro bhāskariḥ kṛṣṇadehaḥ
|| 4 ||
[Analyze grammar]

varṇāstāmra sitātirakta harita vyāpīta citrāsitā |
vahnyambvagnijakeśavendraśacikāḥ sūryādināthāḥ kramāt |
prāgādyāraviśukralohitatamaḥsaurenduvitsūrayaḥ kṣīṇendvarkamahīsutārkatanayāḥ pāpā budhastairyutaḥ
|| 5||
[Analyze grammar]

budhasūryasutaunapuṃsakākhau śaśiśukrau yuvatī narāśca śeṣāḥ |
śikhibhūkhapayomarudgaṇānāṃ vaśino bhūmi sutādayaḥ krameṇa
|| 6||
[Analyze grammar]

viprāditaḥ śukragurū kujārkau śaśī budhaścetyasitāntyajānām |
candrārka jīvā jña sitau kujārkī yathā kramaṃ satvarajastamāṃsi
|| 7||
[Analyze grammar]

madhu piṅgaladṛk caturasra tanuḥ pitta prakṛtiḥ savitālpa kacaḥ |
tanu vṛtta tanurbahu vāta kaphaḥ prājñaśca śaśī mṛdu vāk śubhadṛk
|| 8||
[Analyze grammar]

krūradṛk taruṇamūrtirudāraḥ paittikaḥ sucapalaḥ kṛśamadhyaḥ |
śliṣṭavāk satatahāsyarucirjñaḥ pittamārutakaphaprakṛtiśca
|| 9||
[Analyze grammar]

bṛhattanuḥ piṅgala mūrdhajekṣaṇo bṛhaspatiḥ śreṣṭha matiḥ kaphātmakaḥ |
bhṛguḥ sukhī kānta vapuḥ sulocanaḥ kaphānilātmāsita vakra mūrdhajaḥ
|| 10 ||
[Analyze grammar]

mando'lasaḥ kapiladṛk kṛśadīrgha gātraḥ sthūladvijaḥ paruṣaroma kaco'nilātmā |
snāyvasthyasṛk tvag atha śukra vase ca majjā mandārka candra budha śukra surejya bhaumāḥ
|| 11||
[Analyze grammar]

devāmbvagnivihārakośaśayanakṣityutkareśāḥ kramāt |
vastraṃ sthūlam abhuktam agnikahataṃ madhyaṃ dṛḍhaṃ sphāṭitam
|
tāmraṃ syān maṇihemayuktirajatānyarkācca muktāyasī |
dreṣkāṇaiḥ śiśirādayaḥ śaśurucajñagvādiṣūdyatsuvā
|| 12 ||
[Analyze grammar]

tridaśatrikoṇacaturasrasaptamānyavalokayanti caraṇābhivṛddhitaḥ |
ravijāmarejyarudhirāḥ pare ca ye kramaśo bhavanti kila vīkṣaṇe adhikāḥ
|| 13||
[Analyze grammar]

ayanakṣaṇavāsaraṛtavo māso'rdhaṃ ca samāśca bhāskarāt |
kaṭuka lavaṇa tikta miśritā madhurāmlau ca kaṣāyetyapi
|| 14||
[Analyze grammar]

jīvo jīvabudhau sitendutanayau vyarkā vibhaumāḥ kramād vīndvarkā vikujendvināśca suhṛdaḥ keṣāṃcid evaṃ matam |
satyokte suhṛdastrikoṇabhavanāt svāt svāntyadhīdharmapāḥ svoccāyuḥsukhapāḥ svalakṣaṇa vidhernānyairvirodhād iti
|| 15||
[Analyze grammar]

śatrū manda sitau samaśca śaśijo mitrāṇi śeṣāraves-tīkṣṇāṃśurhimaraśmijaśca suhṛdau śeṣāḥ samāḥ śītagoḥ |
jīvendūṣṇa karāḥ kujasya suhṛdo jño'riḥ sitārkī samau mitre sūrya sitau budhasya himaguḥ śatruḥ samāścāpare
|| 16 ||
[Analyze grammar]

sūreḥ saumyasitāvarī ravisuto madhyo'pare tvanyathā saumyārkī suhṛdau samau kujagurū śukrasya śeṣāvarī |
śukrajñau suhṛdau samaḥ suraguruḥ saurasya cānye arayo ye proktāḥ svatrikoṇabhādiṣu punaste amī mayā kīrtitāḥ
|| 17||
[Analyze grammar]

anyonyasyadhanavyayāyasahajavyāpārabandhu-sthitāstat kāle suhṛdaḥ svatuṅgabhavane apyeke arayastvanyathā |
dvyekānuktabhapān suhṛtsamaripūn saṃcintyanaisargikāṃstat kāle ca punastu tān adhisuhṛn mitrādibhiḥ kalpayet
|| 18 ||
[Analyze grammar]

svoccasuhṛtsvatrikoṇanavāṃśaiḥ sthānabalaṃ svagṛhopagataiśca |
dikṣu budhāṅgirasau ravibhaumau sūryasutaḥ sitaśītakarau ca
|| 19||
[Analyze grammar]

udag ayane ravi śīta mayūkhau vakra samāgamagāḥ pariśeṣāḥ |
vipula karā yudhi cottara saṃsthāśceṣṭita vīryayutā parikalpyāḥ
|| 20||
[Analyze grammar]

niśi śaśikujasaurāḥ sarvadā jño'hni cānye |
bahulasitagatāḥ syuḥ krūrasaumyāḥ krameṇa
|
dvyayanadivasahorāmāsapaiḥ kāla vīryaṃ śaru bu gu śu ca sādyā vṛddhito vīryavantaḥ || 21||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Planets

Cover of edition (2007)

Brihat Jātaka of Varāhamihira
by Michael D Neely (2007)

Edition includes original Sanskrit text, English translation and word-for-word analysis.

Like what you read? Consider supporting this website: