Brihat Jataka by Varahamihira [Sanskrit/English]
by Michael D Neely | 2017 | 105,064 words
The Sanskrit text and English translation of the Brihat Jataka of Varahamihira.
Chapter 2 - Planets
kālātmādinakṛn manastuhinaguḥ satvaṃ kujo jño vaco jīvo jñānasukhe sitaśca madano duḥkhaṃ dineśātmajaḥ |
rājānau raviśītagū kṣitasuto netā kumāro budhaḥ sūrirdānava pūjitaśca sacivau preṣyaḥ sahasrāṃśujaḥ || 1 ||
[Analyze grammar]
heliḥ sūryaścandramāḥ śītaraśmirhemno vij jño bodhanaścendu putraḥ |
āro vakraḥ krūradṛk cāvaneyaḥ koṇo mandaḥ sūrya putro'sitaśca || 2||
[Analyze grammar]
jīvo'ṅgirāḥ sura gururvacasāṃpatījyaḥ śukro bhṛgurbhṛgusutaḥ sitāsphujicca |
rāhustamo'gurasuraśca śikhīti ketuḥ paryāyam anyam upalabhya vadecca lokāt || 3||
[Analyze grammar]
rakta śyāmo bhāskaro gaurendurnātyuccāṅgo rakta gauraśca vakraḥ |
dūrvā śyāmo jño gururgauragātraḥ śyāmaḥ śukro bhāskariḥ kṛṣṇadehaḥ || 4 ||
[Analyze grammar]
varṇāstāmra sitātirakta harita vyāpīta citrāsitā |
vahnyambvagnijakeśavendraśacikāḥ sūryādināthāḥ kramāt |
prāgādyāraviśukralohitatamaḥsaurenduvitsūrayaḥ kṣīṇendvarkamahīsutārkatanayāḥ pāpā budhastairyutaḥ || 5||
[Analyze grammar]
budhasūryasutaunapuṃsakākhau śaśiśukrau yuvatī narāśca śeṣāḥ |
śikhibhūkhapayomarudgaṇānāṃ vaśino bhūmi sutādayaḥ krameṇa || 6||
[Analyze grammar]
viprāditaḥ śukragurū kujārkau śaśī budhaścetyasitāntyajānām |
candrārka jīvā jña sitau kujārkī yathā kramaṃ satvarajastamāṃsi || 7||
[Analyze grammar]
madhu piṅgaladṛk caturasra tanuḥ pitta prakṛtiḥ savitālpa kacaḥ |
tanu vṛtta tanurbahu vāta kaphaḥ prājñaśca śaśī mṛdu vāk śubhadṛk || 8||
[Analyze grammar]
krūradṛk taruṇamūrtirudāraḥ paittikaḥ sucapalaḥ kṛśamadhyaḥ |
śliṣṭavāk satatahāsyarucirjñaḥ pittamārutakaphaprakṛtiśca || 9||
[Analyze grammar]
bṛhattanuḥ piṅgala mūrdhajekṣaṇo bṛhaspatiḥ śreṣṭha matiḥ kaphātmakaḥ |
bhṛguḥ sukhī kānta vapuḥ sulocanaḥ kaphānilātmāsita vakra mūrdhajaḥ || 10 ||
[Analyze grammar]
mando'lasaḥ kapiladṛk kṛśadīrgha gātraḥ sthūladvijaḥ paruṣaroma kaco'nilātmā |
snāyvasthyasṛk tvag atha śukra vase ca majjā mandārka candra budha śukra surejya bhaumāḥ || 11||
[Analyze grammar]
devāmbvagnivihārakośaśayanakṣityutkareśāḥ kramāt |
vastraṃ sthūlam abhuktam agnikahataṃ madhyaṃ dṛḍhaṃ sphāṭitam |
tāmraṃ syān maṇihemayuktirajatānyarkācca muktāyasī |
dreṣkāṇaiḥ śiśirādayaḥ śaśurucajñagvādiṣūdyatsuvā || 12 ||
[Analyze grammar]
tridaśatrikoṇacaturasrasaptamānyavalokayanti caraṇābhivṛddhitaḥ |
ravijāmarejyarudhirāḥ pare ca ye kramaśo bhavanti kila vīkṣaṇe adhikāḥ || 13||
[Analyze grammar]
ayanakṣaṇavāsaraṛtavo māso'rdhaṃ ca samāśca bhāskarāt |
kaṭuka lavaṇa tikta miśritā madhurāmlau ca kaṣāyetyapi || 14||
[Analyze grammar]
jīvo jīvabudhau sitendutanayau vyarkā vibhaumāḥ kramād vīndvarkā vikujendvināśca suhṛdaḥ keṣāṃcid evaṃ matam |
satyokte suhṛdastrikoṇabhavanāt svāt svāntyadhīdharmapāḥ svoccāyuḥsukhapāḥ svalakṣaṇa vidhernānyairvirodhād iti || 15||
[Analyze grammar]
śatrū manda sitau samaśca śaśijo mitrāṇi śeṣāraves-tīkṣṇāṃśurhimaraśmijaśca suhṛdau śeṣāḥ samāḥ śītagoḥ |
jīvendūṣṇa karāḥ kujasya suhṛdo jño'riḥ sitārkī samau mitre sūrya sitau budhasya himaguḥ śatruḥ samāścāpare || 16 ||
[Analyze grammar]
sūreḥ saumyasitāvarī ravisuto madhyo'pare tvanyathā saumyārkī suhṛdau samau kujagurū śukrasya śeṣāvarī |
śukrajñau suhṛdau samaḥ suraguruḥ saurasya cānye arayo ye proktāḥ svatrikoṇabhādiṣu punaste amī mayā kīrtitāḥ || 17||
[Analyze grammar]
anyonyasyadhanavyayāyasahajavyāpārabandhu-sthitāstat kāle suhṛdaḥ svatuṅgabhavane apyeke arayastvanyathā |
dvyekānuktabhapān suhṛtsamaripūn saṃcintyanaisargikāṃstat kāle ca punastu tān adhisuhṛn mitrādibhiḥ kalpayet || 18 ||
[Analyze grammar]
svoccasuhṛtsvatrikoṇanavāṃśaiḥ sthānabalaṃ svagṛhopagataiśca |
dikṣu budhāṅgirasau ravibhaumau sūryasutaḥ sitaśītakarau ca || 19||
[Analyze grammar]
udag ayane ravi śīta mayūkhau vakra samāgamagāḥ pariśeṣāḥ |
vipula karā yudhi cottara saṃsthāśceṣṭita vīryayutā parikalpyāḥ || 20||
[Analyze grammar]
niśi śaśikujasaurāḥ sarvadā jño'hni cānye |
bahulasitagatāḥ syuḥ krūrasaumyāḥ krameṇa |
dvyayanadivasahorāmāsapaiḥ kāla vīryaṃ śaru bu gu śu ca sādyā vṛddhito vīryavantaḥ || 21||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Planets

Brihat Jātaka of Varāhamihira
by Michael D Neely (2007)
Edition includes original Sanskrit text, English translation and word-for-word analysis.