Brihat Jataka by Varahamihira [Sanskrit/English]
by Michael D Neely | 2017 | 105,064 words
The Sanskrit text and English translation of the Brihat Jataka of Varahamihira.
Chapter 3 - On the Manifold Births
krūragrahaiḥ subalibhirvibalaiśca saumyaiḥ klībe catuṣṭayagate tadavekṣaṇād vā |
candropaga dvi rasa bhāga sa mānarūpaṃ satvaṃ vaded yadi bhavet sa viyoni saṃjñaḥ || 1||
[Analyze grammar]
pāpā balinaḥ sva bhāgagāḥ pārakye vibalāśca śobhanāḥ |
lagnaṃ ca viyoni saṃjñakaṃ dṛṣṭvātrāpi viyonim ādiśet || 2||
[Analyze grammar]
kriyaḥ śiro vakragale vṛṣo'nye pādāṃśakaṃ pṛṣṭham uro'tha pārśve |
kukṣistvapānāṅghryātha meḍhramuṣkau sphik puccham ityāha catuṣpadāṅge || 3||
[Analyze grammar]
lagnāṃśakād grahayogekṣaṇād vā varṇān vaded balayuktādviyonau |
dṛṣṭyā sa mānān pravadet sva saṃkhyayārekhāṃ vadet smara saṃsthaiśca pṛṣṭhe || 4 ||
[Analyze grammar]
khage dṛkāṇe balasaṃyutena vā graheṇayukte carabhāṃśakodaye |
budhāṃśake vā vihagāḥ sthalāṃbujāḥ śanaiścarendvīkṣaṇayoga saṃbhavāḥ || 5||
[Analyze grammar]
horendusūriravibhirvibalaistarūṇāṃ toye sthale tarubhavāṃśakṛtaḥ prabhedaḥ |
lagnād grahaḥ sthalajalaṛkṣapatistu yāvāṃstāvantaiva taravaḥ sthala toya jātāḥ || 6||
[Analyze grammar]
antaḥ sārāñ janayati ravirdurbhagān sūrya sūnuḥ kṣīropetāṃstuhina kiraṇaḥ kaṇṭakāḍhyāṃśca bhaumaḥ |
vāg īśa jñau sa phala viphalān puṣpa vṛkṣāṃśca śukraḥ snigdhān induḥ kaṭuka viṭapān bhūmi putraśca bhūyaḥ || 7 ||
[Analyze grammar]
śubho'śubhaṛkṣe ruciraṃ kubhūmijaṃ karoti vṛkṣaṃ viparītam anyathā parāṃśake yāvati vicyutaḥ svakād bhavanti tulyāstaravastathā vidhāḥ || 8 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the On the Manifold Births
Brihat Jātaka of Varāhamihira
by Michael D Neely (2007)
Edition includes original Sanskrit text, English translation and word-for-word analysis.