Brihat Jataka by Varahamihira [Sanskrit/English]

by Michael D Neely | 2017 | 105,064 words

The Sanskrit text and English translation of the Brihat Jataka of Varahamihira.

Chapter 3 - On the Manifold Births

krūragrahaiḥ subalibhirvibalaiśca saumyaiḥ klībe catuṣṭayagate tadavekṣaṇād vā |
candropaga dvi rasa bhāga sa mānarūpaṃ satvaṃ vaded yadi bhavet sa viyoni saṃjñaḥ
|| 1||
[Analyze grammar]

pāpā balinaḥ sva bhāgagāḥ pārakye vibalāśca śobhanāḥ |
lagnaṃ ca viyoni saṃjñakaṃ dṛṣṭvātrāpi viyonim ādiśet
|| 2||
[Analyze grammar]

kriyaḥ śiro vakragale vṛṣo'nye pādāṃśakaṃ pṛṣṭham uro'tha pārśve |
kukṣistvapānāṅghryātha meḍhramuṣkau sphik puccham ityāha catuṣpadāṅge
|| 3||
[Analyze grammar]

lagnāṃśakād grahayogekṣaṇād vā varṇān vaded balayuktādviyonau |
dṛṣṭyā sa mānān pravadet sva saṃkhyayārekhāṃ vadet smara saṃsthaiśca pṛṣṭhe
|| 4 ||
[Analyze grammar]

khage dṛkāṇe balasaṃyutena vā graheṇayukte carabhāṃśakodaye |
budhāṃśake vā vihagāḥ sthalāṃbujāḥ śanaiścarendvīkṣaṇayoga saṃbhavāḥ
|| 5||
[Analyze grammar]

horendusūriravibhirvibalaistarūṇāṃ toye sthale tarubhavāṃśakṛtaḥ prabhedaḥ |
lagnād grahaḥ sthalajalaṛkṣapatistu yāvāṃstāvantaiva taravaḥ sthala toya jātāḥ
|| 6||
[Analyze grammar]

antaḥ sārāñ janayati ravirdurbhagān sūrya sūnuḥ kṣīropetāṃstuhina kiraṇaḥ kaṇṭakāḍhyāṃśca bhaumaḥ |
vāg īśa jñau sa phala viphalān puṣpa vṛkṣāṃśca śukraḥ snigdhān induḥ kaṭuka viṭapān bhūmi putraśca bhūyaḥ
|| 7 ||
[Analyze grammar]

śubho'śubhaṛkṣe ruciraṃ kubhūmijaṃ karoti vṛkṣaṃ viparītam anyathā parāṃśake yāvati vicyutaḥ svakād bhavanti tulyāstaravastathā vidhāḥ || 8 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the On the Manifold Births

Cover of edition (2007)

Brihat Jātaka of Varāhamihira
by Michael D Neely (2007)

Edition includes original Sanskrit text, English translation and word-for-word analysis.

Like what you read? Consider supporting this website: