Brihat Jataka by Varahamihira [Sanskrit/English]

by Michael D Neely | 2017 | 105,064 words

The Sanskrit text and English translation of the Brihat Jataka of Varahamihira.

Chapter 8 - Dashas and Antar Dashas

mayayavanamaṇitthaśaktipūrvairdivasakarādiṣu vatsarāḥ pradiṣṭāḥ |
navatithiviṣayāśvibhūtarudradaśasahitā daśabhiḥ svatuṅgabheṣu
|| 1||
[Analyze grammar]

nīce ato'rdhaṃ hrasati hi tataścāntarasthe anupāto horā tvaṃśapratimam apare rāśitulyaṃ vadanti |
hitvā vakraṃ ripugṛhagatairhīyate svatribhāgaḥ sūryocchinnadyutiṣu ca dalaṃ projhya śukrārkaputrau
|| 2||
[Analyze grammar]

sarvārdhatricaraṇapañcaṣaṣṭabhāgāḥ kṣīyante vyaya bhavanād asatsu vāmam |
satsvardhaṃ hrasati tathāikarāśigānām ekāṃśaṃ harati balī tathāha satyaḥ
|| 3||
[Analyze grammar]

sārdhoditoditanavāṃśahatāt samastād bhāgo'ṣṭayuktaśatasaṃkhyam upaiti nāśam |
krūre vilagnasahite vidhinā tvanena saumyekṣite dalam ataḥ pralayaṃ prayāti
|| 4 ||
[Analyze grammar]

samā ṣaṣṭirdvighnā manujakariṇāṃ paṃca ca niśā hayānāṃ dvātriṃśat khara karabhayoḥ pañcaka kṛtiḥ |
virūpā sāpyāyurvṛṣa mahiṣayordvādaśaśunāṃ smṛtaṃ chāgādīnāṃ daśakasahitāḥ ṣaṭ ca paramam
|| 5||
[Analyze grammar]

animiṣa paramāṃśake vilagne śaśitanaye gavi pañcavargalipte |
bhavati hi paramāyuṣaḥ pramāṇaṃ yadi sakalaḥ sahitāḥ svatuṅgabheṣu
|| 6||
[Analyze grammar]

āyurdāyaṃ viṣṇugupto'pi caivaṃ devasvāmī siddhasenaśca cakre |
doṣaścaiṣāṃ jāyate aṣṭāvariṣṭaṃ hitvā nāyurviṃśateḥ syād adhastāt
|| 7||
[Analyze grammar]

yasmin yoge pūrṇam āyuḥ pradiṣṭaṃ tasmin proktaṃ cakra vartitvam anyaiḥ pratyakṣo'yaṃ teṣu doṣaḥ paro'pi jīvatyāyuḥ pūrṇam arthairvināpi || 8||
[Analyze grammar]

svamatena kilāha jīva śarmā grahadāyaṃ paramāyusaḥ svarāṃśam |
grahabhuktanavāṃśarāśitulyaṃ bahusāmyaṃ samupaiti satyavākyam
|| 9 ||
[Analyze grammar]

satyokte graham iṣṭaṃ liptīkṛtvā śatadvayenāptam |
maṇḍalabhāgaviśuddhe abdāḥ syuḥ śeṣāt tu māsādyāḥ
|| 10||
[Analyze grammar]

svatuṅgavakropagataistrisaṃguṇaṃ dviruttamasvāṃśakabhatribhhāgagaiḥ |
iyān viśeṣastu bhadattabhāṣite samānam anyat prathame apyudīritam
|| 11 ||
[Analyze grammar]

kiṃ tvatra bhāṃśapratimaṃ dadāti vīryānvitārāśisamaṃ ca horā |
krūrodaye ca upacayaḥ sa nātra kāryaṃ ca nābdaiḥ prathamopadiṣṭaiḥ
|| 12||
[Analyze grammar]

satyopadeśo varam atra kintu kurvantyayogyaṃ bahu vargaṇābhiḥ |
ācāryakatvaṃ ca bahughnatāyām ekaṃ tu yad bhūri tadeva kāryam
|| 13||
[Analyze grammar]

guruśaśisahite kulīralagne śaśi tanaye bhṛguje ca kendrayāte |
bhavaripusahajopagaiśca śeṣairamitam ihāyuranukramād vinā syāt
|| 14||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Dashas and Antar Dashas

Cover of edition (2007)

Brihat Jātaka of Varāhamihira
by Michael D Neely (2007)

Edition includes original Sanskrit text, English translation and word-for-word analysis.

Like what you read? Consider supporting this website: