Brihat Jataka by Varahamihira [Sanskrit/English]
by Michael D Neely | 2017 | 105,064 words
The Sanskrit text and English translation of the Brihat Jataka of Varahamihira.
Chapter 8 - Dashas and Antar Dashas
mayayavanamaṇitthaśaktipūrvairdivasakarādiṣu vatsarāḥ pradiṣṭāḥ |
navatithiviṣayāśvibhūtarudradaśasahitā daśabhiḥ svatuṅgabheṣu || 1||
[Analyze grammar]
nīce ato'rdhaṃ hrasati hi tataścāntarasthe anupāto horā tvaṃśapratimam apare rāśitulyaṃ vadanti |
hitvā vakraṃ ripugṛhagatairhīyate svatribhāgaḥ sūryocchinnadyutiṣu ca dalaṃ projhya śukrārkaputrau || 2||
[Analyze grammar]
sarvārdhatricaraṇapañcaṣaṣṭabhāgāḥ kṣīyante vyaya bhavanād asatsu vāmam |
satsvardhaṃ hrasati tathāikarāśigānām ekāṃśaṃ harati balī tathāha satyaḥ || 3||
[Analyze grammar]
sārdhoditoditanavāṃśahatāt samastād bhāgo'ṣṭayuktaśatasaṃkhyam upaiti nāśam |
krūre vilagnasahite vidhinā tvanena saumyekṣite dalam ataḥ pralayaṃ prayāti || 4 ||
[Analyze grammar]
samā ṣaṣṭirdvighnā manujakariṇāṃ paṃca ca niśā hayānāṃ dvātriṃśat khara karabhayoḥ pañcaka kṛtiḥ |
virūpā sāpyāyurvṛṣa mahiṣayordvādaśaśunāṃ smṛtaṃ chāgādīnāṃ daśakasahitāḥ ṣaṭ ca paramam || 5||
[Analyze grammar]
animiṣa paramāṃśake vilagne śaśitanaye gavi pañcavargalipte |
bhavati hi paramāyuṣaḥ pramāṇaṃ yadi sakalaḥ sahitāḥ svatuṅgabheṣu || 6||
[Analyze grammar]
āyurdāyaṃ viṣṇugupto'pi caivaṃ devasvāmī siddhasenaśca cakre |
doṣaścaiṣāṃ jāyate aṣṭāvariṣṭaṃ hitvā nāyurviṃśateḥ syād adhastāt || 7||
[Analyze grammar]
yasmin yoge pūrṇam āyuḥ pradiṣṭaṃ tasmin proktaṃ cakra vartitvam anyaiḥ pratyakṣo'yaṃ teṣu doṣaḥ paro'pi jīvatyāyuḥ pūrṇam arthairvināpi || 8||
[Analyze grammar]
svamatena kilāha jīva śarmā grahadāyaṃ paramāyusaḥ svarāṃśam |
grahabhuktanavāṃśarāśitulyaṃ bahusāmyaṃ samupaiti satyavākyam || 9 ||
[Analyze grammar]
satyokte graham iṣṭaṃ liptīkṛtvā śatadvayenāptam |
maṇḍalabhāgaviśuddhe abdāḥ syuḥ śeṣāt tu māsādyāḥ || 10||
[Analyze grammar]
svatuṅgavakropagataistrisaṃguṇaṃ dviruttamasvāṃśakabhatribhhāgagaiḥ |
iyān viśeṣastu bhadattabhāṣite samānam anyat prathame apyudīritam || 11 ||
[Analyze grammar]
kiṃ tvatra bhāṃśapratimaṃ dadāti vīryānvitārāśisamaṃ ca horā |
krūrodaye ca upacayaḥ sa nātra kāryaṃ ca nābdaiḥ prathamopadiṣṭaiḥ || 12||
[Analyze grammar]
satyopadeśo varam atra kintu kurvantyayogyaṃ bahu vargaṇābhiḥ |
ācāryakatvaṃ ca bahughnatāyām ekaṃ tu yad bhūri tadeva kāryam || 13||
[Analyze grammar]
guruśaśisahite kulīralagne śaśi tanaye bhṛguje ca kendrayāte |
bhavaripusahajopagaiśca śeṣairamitam ihāyuranukramād vinā syāt || 14||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Dashas and Antar Dashas
Brihat Jātaka of Varāhamihira
by Michael D Neely (2007)
Edition includes original Sanskrit text, English translation and word-for-word analysis.