Brihat Jataka by Varahamihira [Sanskrit/English]
by Michael D Neely | 2017 | 105,064 words
The Sanskrit text and English translation of the Brihat Jataka of Varahamihira.
Chapter 12 - Nabhasa Yogas
prāhuryavanāḥ svatuṅgagaiḥ krūraiḥ krūramatirmahīpatiḥ |
krūraistu na jīvaśarmaṇaḥ pakṣe kṣityadhipaḥ prajāyate || 1||
[Analyze grammar]
navadigvasavastrikāgnivedairguṇitā dvitricaturvikalpajāḥ syuḥ |
yavanaistri guṇā hi ṣaṭ śatī sā kathitā vistarato'tra tat samāḥ syuḥ || 1||
[Analyze grammar]
vakrārkajārkagurubhiḥ sakalaistribhiśca svocceṣu ṣoḍaśanṛpāḥ kathitaikalagne |
dvyekāśriteṣu ca tathāikatame vilagne svakṣetrage śaśini ṣoḍaśa bhūmipāḥ syuḥ || 2||
[Analyze grammar]
rajjurmuśalaṃ nalaścarādyaiḥ satyaścāśrayajāñja gādayogān |
kendraiḥ sadasadyutairdalākhyau srak sarpau kathitau parāśareṇa || 2||
[Analyze grammar]
vargottama gate lagne candre vā candravarjitaḥ |
caturādyairgrahairdṛṣṭe nṛpā dvāviṃśatiḥ smṛtāḥ || 3||
[Analyze grammar]
yogā vrajantyāśrayajāḥ samatvaṃ yavābjavajrāṇḍajagolakādyaiḥ |
kendropagaiḥ prokta phalau dalākhyāvityāhuranye na pṛthak phalau tau || 3||
[Analyze grammar]
yame kumbhe arke aje gavi śaśini taireva tanugairnṛyuksiṃhālisthaiḥ śaśijaguruvakrairnṛpatayaḥ |
yamendū tuṅge aṅge savitṛśaśijau ṣaṣṭhabhavane tulājendu kṣetraiḥ sasitakujajīvaiśca narapau || 4||
[Analyze grammar]
āsanna kendra bhavana dvayagairgadākhyastanvastageṣu śakaṭaṃ vihagaḥ kha bandhvoḥ |
śṛṅgāṭakaṃ navama pañcama lagna saṃsthairlagnānyagairhalam iti pravadanti taj jñāḥ || 4||
[Analyze grammar]
kuje tuṅge arkendvordhanuṣi yama lagne ca kupatiḥ patirbhūmeścānyaḥ kṣiti suta vilagne sa śaśini |
sa candre saure aste sura pati gurau cāpa dharage sva tuṅgasthe bhānāvudayam upayāte kṣiti patiḥ || 5||
[Analyze grammar]
śakaṭāṇḍaja vacchubhāśubhairvajraṃ tadviparītagairyavaḥ |
kamalaṃ tu vimiśrasaṃsthitairvapī tadyadi kendrabāhyataḥ || 5||
[Analyze grammar]
vṛṣe sendau lagne savitṛgurutīkṣṇāṃśutanayaiḥ suhṛjjāyākhasthairbhavati niyamān mānavapatiḥ |
mṛge mande lagne sahajaripudharmavyayagataiḥ śaśāṅkādyaiḥ khyātaḥ pṛthuguṇayaśāḥ puṅgalapatiḥ || 6||
[Analyze grammar]
pūrva śāstrānusāreṇa mayā vajrādayaḥ kṛtāḥ |
caturthe bhavane sūryāj jñasitau bhavataḥ katham || 6||
[Analyze grammar]
haye sendau jīve mṛgamukhagate bhūmi tanaye svatuṅgasthau lagne bhṛguja śaśijāvatra nṛ patī |
sutasthau vakrārkī guruśaśisitāścāpi hibuke budhe kanyālagne bhavati hi nṛpo'nyo'pi guṇavān || 7||
[Analyze grammar]
kaṇṭakādipravṛttaistucaturgṛha gatairgrahaiḥ |
yūpeṣu śaktidaṇḍākhyāhorādyaiḥ kaṇṭakaiḥ kramāt || 7||
[Analyze grammar]
jhaṣe sendau lagne ghaṭamṛgamṛgendreṣu sahitairyamārārkairyo'bhūt sa khalu manujaḥ śāsti vasudhām |
aje sāre mūrtau śaśigṛhagate cāmaragurau |
surejye vā lagne dharaṇipatiranyo'pi guṇavān || 8||
[Analyze grammar]
naukūṭacchatracāpāni tadvat saptaṛkṣasaṃsthitaiḥ |
ardha candrastu nāvādyaiḥ proktastvanyaṛkṣasaṃsthitaiḥ || 8||
[Analyze grammar]
karkiṇi lagne tatsthe jīve candra sita jñairāya prāptaiḥ |
meṣa gate arke jātaṃ vidyād vikramayuktaṃ pṛthvī nātham || 9||
[Analyze grammar]
ekāntara gatairarthāt samudraḥ ṣaḍ gṛhāśritaiḥ |
vilagnādisthitaiścakram ityākṛtijasaṃgrahaḥ || 9||
[Analyze grammar]
mṛgamukhe arka tanayastanu saṃsthaḥ kriyakulīraharayo'dhipayuktāḥ |
mithunataulisahitau budha śukrau yadi tadā pṛthu yaśāḥ pṛthivīśaḥ || 10||
[Analyze grammar]
saṃkhyā yogāḥ syuḥ saptasaptarkṣasaṃsthairekāpāyād vallakī dāminī ca pāśaḥ kedāraḥ śūlayogo yugaṃ ca golaścānyān pūrvam uktān vihāya || 10||
[Analyze grammar]
svocca saṃsthe budhe lagne bhṛgau meṣūraṇāśrite |
sa jīve aste niśānāthe rājā mandārayoḥ sute || 11||
[Analyze grammar]
īrṣyurvideśanirato'dhvaruciścarajjvāṃ mānī dhanī ca muśale bahukṛtyasaktaḥ |
vyaṅgaḥ sthirāḍhyanipuṇo nalajaḥ sraguttho bhogānvito bhujagajo bahuduḥkhabhāk syāt || 11||
[Analyze grammar]
api khala kula jātā mānavārājya bhājaḥ kimuta nṛpakulotthāḥ proktabhūpālayogaiḥ |
nṛpatikulasamutthāḥ pārthivā vakṣyamāṇairbhavati nṛ pati tulyasteṣvabhū pāla putraḥ || 12||
[Analyze grammar]
āśrayoktāstu viphalā bhavantyanyairvimiśritāḥ |
miśrā yaiste phalaṃ dadyuramiśrāḥ sva phala pradāḥ || 12||
[Analyze grammar]
uccasvatrikoṇagairbalasthaistryādyair bhūpativaṃśajā narendrāḥ |
pañcādibhiranyavaṃśajātā hīnairvittayutā na bhūmipālāḥ || 13||
[Analyze grammar]
yajvarthabhāk satatam artharucirgadāyāṃ tadvṛttibhuk śakaṭajaḥ sarujaḥ kudāraḥ |
dūto'ṭanaḥ kalahakṛd vihage pradiṣṭaḥ śṛṅgāṭake cirasukhī kṛṣikṛd dhalākhye || 13||
[Analyze grammar]
lekhāsthe arke ajendau lagne bhaume svocce kumbhe mande |
cāpaprāpte jīve rājñaḥ putraṃ vindyāt pṛthvīnātham || 14||
[Analyze grammar]
vajre antya pūrva sukhinaḥ subhago'tiśūro vīryānvito'pyathayave sukhito vayo'ntaḥ |
vikhyātakīrtyamitasaukhyaguṇaśca padme vāpyāṃ tanusthirasukho nidhikṛn na dātā || 14||
[Analyze grammar]
svaṛkṣe śukre pātālasthe dharma sthānaṃ prāpte candre |
duścikyāṅga prāpti prāptaiḥ śeṣairjātaḥ svāmī bhūmeḥ || 15 ||
[Analyze grammar]
tyāgātmavān kratu varairyajate ca yūpe hiṃsro'tha guptyadhikṛtaḥ śarakṛccharākhye |
nīco'lasaḥ sukhadhanairviyutaśca śaktau daṇḍe priyairvirahitaḥ puruṣāntya vṛttiḥ || 15||
[Analyze grammar]
saumye vīryayute tanuyukte vīryāḍhye ca śubhe śubhayāte |
dharmārthopacayeṣvavaśeṣairdharmātmā nṛpajaḥ pṛthivīśaḥ || 16||
[Analyze grammar]
kīrtyā yutaścalasukhaḥ kṛpaṇaśca naujaḥ kūṭe anṛtaplavanabandhanapaśca jātaḥ |
chatrodbhavaḥ svajanasaukhyakaro'ntyasaukhyaḥ śūraśca kārmukabhavaḥ prathamāntyasaukhyaḥ || 16||
[Analyze grammar]
vṛṣodaye mūrti dhanāri lābhagaiḥ śaśāṅka jīvārka sutāparairnṛpaḥ |
sukhe gurau khe śaśi tīkṣṇa dīdhitī yamodaye lābha gatairnṛpo'paraiḥ || 17||
[Analyze grammar]
ardhendujaḥ subhagakāntavapuḥ pradhānastoyālaye nara pati pratimastu bhogī |
cakre narendra mukuṭa dyuti rañjitāṅghrirvīṇodbhavaśca nipuṇaḥ priya gīta nṛtyaḥ || 17||
[Analyze grammar]
meṣūraṇāyatanugāḥ śaśimandajīvā jñārau dhane sitaravī hibuke narendram |
vakrāsitau śaśisurejyasitārkasaumyā horāsukhāstaśubhakhāptigatāḥ prajeśam || 18||
[Analyze grammar]
dātānya kārya nirataḥ paśupaśca dāmni pāśe dhanārjanaviśīlasabhṛtyabandhuḥ |
kedārajaḥ kṛṣikaraḥ subahūpayojyaḥ śūraḥ kṣato dhanarucirvidhanaśca śūle || 18||
[Analyze grammar]
karmalagnayutapākadaśāyāṃ rājyalabdhiratha vā prabalasya |
śatrunīcagṛhayātadaśāyāṃ cchidrasaṃśrayadaśā parikalpyā || 19||
[Analyze grammar]
dhanavirahitaḥ pākhaṇḍī vā yuge tvatha golake vidhanamalino'jñānopetaḥ kuśilpyalaso'ṭanaḥ |
iti nigaditā yogāḥ sārddhaṃ phalairiha nābhasā niyata phaladāścintyā hyete samastadaśāsvapi || 19||
[Analyze grammar]
gurusitabudhalagne saptamasthe arka putre viyati divasa nāthe bhogināṃ janma vindyāt |
śubha balayuta kendraiḥ krūra saṃsthaiśca pāpairvrajati śabaradasyu svāmitām artha bhāk ca || 20||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Nabhasa Yogas
Brihat Jātaka of Varāhamihira
by Michael D Neely (2007)
Edition includes original Sanskrit text, English translation and word-for-word analysis.