Brihat Jataka by Varahamihira [Sanskrit/English]

by Michael D Neely | 2017 | 105,064 words

The Sanskrit text and English translation of the Brihat Jataka of Varahamihira.

Chapter 12 - Nabhasa Yogas

prāhuryavanāḥ svatuṅgagaiḥ krūraiḥ krūramatirmahīpatiḥ |
krūraistu na jīvaśarmaṇaḥ pakṣe kṣityadhipaḥ prajāyate
|| 1||
[Analyze grammar]

navadigvasavastrikāgnivedairguṇitā dvitricaturvikalpajāḥ syuḥ |
yavanaistri guṇā hi ṣaṭ śatī sā kathitā vistarato'tra tat samāḥ syuḥ
|| 1||
[Analyze grammar]

vakrārkajārkagurubhiḥ sakalaistribhiśca svocceṣu ṣoḍaśanṛpāḥ kathitaikalagne |
dvyekāśriteṣu ca tathāikatame vilagne svakṣetrage śaśini ṣoḍaśa bhūmipāḥ syuḥ
|| 2||
[Analyze grammar]

rajjurmuśalaṃ nalaścarādyaiḥ satyaścāśrayajāñja gādayogān |
kendraiḥ sadasadyutairdalākhyau srak sarpau kathitau parāśareṇa
|| 2||
[Analyze grammar]

vargottama gate lagne candre vā candravarjitaḥ |
caturādyairgrahairdṛṣṭe nṛpā dvāviṃśatiḥ smṛtāḥ
|| 3||
[Analyze grammar]

yogā vrajantyāśrayajāḥ samatvaṃ yavābjavajrāṇḍajagolakādyaiḥ |
kendropagaiḥ prokta phalau dalākhyāvityāhuranye na pṛthak phalau tau
|| 3||
[Analyze grammar]

yame kumbhe arke aje gavi śaśini taireva tanugairnṛyuksiṃhālisthaiḥ śaśijaguruvakrairnṛpatayaḥ |
yamendū tuṅge aṅge savitṛśaśijau ṣaṣṭhabhavane tulājendu kṣetraiḥ sasitakujajīvaiśca narapau
|| 4||
[Analyze grammar]

āsanna kendra bhavana dvayagairgadākhyastanvastageṣu śakaṭaṃ vihagaḥ kha bandhvoḥ |
śṛṅgāṭakaṃ navama pañcama lagna saṃsthairlagnānyagairhalam iti pravadanti taj jñāḥ
|| 4||
[Analyze grammar]

kuje tuṅge arkendvordhanuṣi yama lagne ca kupatiḥ patirbhūmeścānyaḥ kṣiti suta vilagne sa śaśini |
sa candre saure aste sura pati gurau cāpa dharage sva tuṅgasthe bhānāvudayam upayāte kṣiti patiḥ
|| 5||
[Analyze grammar]

śakaṭāṇḍaja vacchubhāśubhairvajraṃ tadviparītagairyavaḥ |
kamalaṃ tu vimiśrasaṃsthitairvapī tadyadi kendrabāhyataḥ
|| 5||
[Analyze grammar]

vṛṣe sendau lagne savitṛgurutīkṣṇāṃśutanayaiḥ suhṛjjāyākhasthairbhavati niyamān mānavapatiḥ |
mṛge mande lagne sahajaripudharmavyayagataiḥ śaśāṅkādyaiḥ khyātaḥ pṛthuguṇayaśāḥ puṅgalapatiḥ
|| 6||
[Analyze grammar]

pūrva śāstrānusāreṇa mayā vajrādayaḥ kṛtāḥ |
caturthe bhavane sūryāj jñasitau bhavataḥ katham
|| 6||
[Analyze grammar]

haye sendau jīve mṛgamukhagate bhūmi tanaye svatuṅgasthau lagne bhṛguja śaśijāvatra nṛ patī |
sutasthau vakrārkī guruśaśisitāścāpi hibuke budhe kanyālagne bhavati hi nṛpo'nyo'pi guṇavān
|| 7||
[Analyze grammar]

kaṇṭakādipravṛttaistucaturgṛha gatairgrahaiḥ |
yūpeṣu śaktidaṇḍākhyāhorādyaiḥ kaṇṭakaiḥ kramāt
|| 7||
[Analyze grammar]

jhaṣe sendau lagne ghaṭamṛgamṛgendreṣu sahitairyamārārkairyo'bhūt sa khalu manujaḥ śāsti vasudhām |
aje sāre mūrtau śaśigṛhagate cāmaragurau
|
surejye vā lagne dharaṇipatiranyo'pi guṇavān || 8||
[Analyze grammar]

naukūṭacchatracāpāni tadvat saptaṛkṣasaṃsthitaiḥ |
ardha candrastu nāvādyaiḥ proktastvanyaṛkṣasaṃsthitaiḥ
|| 8||
[Analyze grammar]

karkiṇi lagne tatsthe jīve candra sita jñairāya prāptaiḥ |
meṣa gate arke jātaṃ vidyād vikramayuktaṃ pṛthvī nātham
|| 9||
[Analyze grammar]

ekāntara gatairarthāt samudraḥ ṣaḍ gṛhāśritaiḥ |
vilagnādisthitaiścakram ityākṛtijasaṃgrahaḥ
|| 9||
[Analyze grammar]

mṛgamukhe arka tanayastanu saṃsthaḥ kriyakulīraharayo'dhipayuktāḥ |
mithunataulisahitau budha śukrau yadi tadā pṛthu yaśāḥ pṛthivīśaḥ
|| 10||
[Analyze grammar]

saṃkhyā yogāḥ syuḥ saptasaptarkṣasaṃsthairekāpāyād vallakī dāminī ca pāśaḥ kedāraḥ śūlayogo yugaṃ ca golaścānyān pūrvam uktān vihāya || 10||
[Analyze grammar]

svocca saṃsthe budhe lagne bhṛgau meṣūraṇāśrite |
sa jīve aste niśānāthe rājā mandārayoḥ sute
|| 11||
[Analyze grammar]

īrṣyurvideśanirato'dhvaruciścarajjvāṃ mānī dhanī ca muśale bahukṛtyasaktaḥ |
vyaṅgaḥ sthirāḍhyanipuṇo nalajaḥ sraguttho bhogānvito bhujagajo bahuduḥkhabhāk syāt
|| 11||
[Analyze grammar]

api khala kula jātā mānavārājya bhājaḥ kimuta nṛpakulotthāḥ proktabhūpālayogaiḥ |
nṛpatikulasamutthāḥ pārthivā vakṣyamāṇairbhavati nṛ pati tulyasteṣvabhū pāla putraḥ
|| 12||
[Analyze grammar]

āśrayoktāstu viphalā bhavantyanyairvimiśritāḥ |
miśrā yaiste phalaṃ dadyuramiśrāḥ sva phala pradāḥ
|| 12||
[Analyze grammar]

uccasvatrikoṇagairbalasthaistryādyair bhūpativaṃśajā narendrāḥ |
pañcādibhiranyavaṃśajātā hīnairvittayutā na bhūmipālāḥ
|| 13||
[Analyze grammar]

yajvarthabhāk satatam artharucirgadāyāṃ tadvṛttibhuk śakaṭajaḥ sarujaḥ kudāraḥ |
dūto'ṭanaḥ kalahakṛd vihage pradiṣṭaḥ śṛṅgāṭake cirasukhī kṛṣikṛd dhalākhye
|| 13||
[Analyze grammar]

lekhāsthe arke ajendau lagne bhaume svocce kumbhe mande |
cāpaprāpte jīve rājñaḥ putraṃ vindyāt pṛthvīnātham
|| 14||
[Analyze grammar]

vajre antya pūrva sukhinaḥ subhago'tiśūro vīryānvito'pyathayave sukhito vayo'ntaḥ |
vikhyātakīrtyamitasaukhyaguṇaśca padme vāpyāṃ tanusthirasukho nidhikṛn na dātā
|| 14||
[Analyze grammar]

svaṛkṣe śukre pātālasthe dharma sthānaṃ prāpte candre |
duścikyāṅga prāpti prāptaiḥ śeṣairjātaḥ svāmī bhūmeḥ
|| 15 ||
[Analyze grammar]

tyāgātmavān kratu varairyajate ca yūpe hiṃsro'tha guptyadhikṛtaḥ śarakṛccharākhye |
nīco'lasaḥ sukhadhanairviyutaśca śaktau daṇḍe priyairvirahitaḥ puruṣāntya vṛttiḥ
|| 15||
[Analyze grammar]

saumye vīryayute tanuyukte vīryāḍhye ca śubhe śubhayāte |
dharmārthopacayeṣvavaśeṣairdharmātmā nṛpajaḥ pṛthivīśaḥ
|| 16||
[Analyze grammar]

kīrtyā yutaścalasukhaḥ kṛpaṇaśca naujaḥ kūṭe anṛtaplavanabandhanapaśca jātaḥ |
chatrodbhavaḥ svajanasaukhyakaro'ntyasaukhyaḥ śūraśca kārmukabhavaḥ prathamāntyasaukhyaḥ
|| 16||
[Analyze grammar]

vṛṣodaye mūrti dhanāri lābhagaiḥ śaśāṅka jīvārka sutāparairnṛpaḥ |
sukhe gurau khe śaśi tīkṣṇa dīdhitī yamodaye lābha gatairnṛpo'paraiḥ
|| 17||
[Analyze grammar]

ardhendujaḥ subhagakāntavapuḥ pradhānastoyālaye nara pati pratimastu bhogī |
cakre narendra mukuṭa dyuti rañjitāṅghrirvīṇodbhavaśca nipuṇaḥ priya gīta nṛtyaḥ
|| 17||
[Analyze grammar]

meṣūraṇāyatanugāḥ śaśimandajīvā jñārau dhane sitaravī hibuke narendram |
vakrāsitau śaśisurejyasitārkasaumyā horāsukhāstaśubhakhāptigatāḥ prajeśam
|| 18||
[Analyze grammar]

dātānya kārya nirataḥ paśupaśca dāmni pāśe dhanārjanaviśīlasabhṛtyabandhuḥ |
kedārajaḥ kṛṣikaraḥ subahūpayojyaḥ śūraḥ kṣato dhanarucirvidhanaśca śūle
|| 18||
[Analyze grammar]

karmalagnayutapākadaśāyāṃ rājyalabdhiratha vā prabalasya |
śatrunīcagṛhayātadaśāyāṃ cchidrasaṃśrayadaśā parikalpyā
|| 19||
[Analyze grammar]

dhanavirahitaḥ pākhaṇḍī vā yuge tvatha golake vidhanamalino'jñānopetaḥ kuśilpyalaso'ṭanaḥ |
iti nigaditā yogāḥ sārddhaṃ phalairiha nābhasā niyata phaladāścintyā hyete samastadaśāsvapi
|| 19||
[Analyze grammar]

gurusitabudhalagne saptamasthe arka putre viyati divasa nāthe bhogināṃ janma vindyāt |
śubha balayuta kendraiḥ krūra saṃsthaiśca pāpairvrajati śabaradasyu svāmitām artha bhāk ca
|| 20||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Nabhasa Yogas

Cover of edition (2007)

Brihat Jātaka of Varāhamihira
by Michael D Neely (2007)

Edition includes original Sanskrit text, English translation and word-for-word analysis.

Like what you read? Consider supporting this website: