Brihat Jataka by Varahamihira [Sanskrit/English]

by Michael D Neely | 2017 | 105,064 words

The Sanskrit text and English translation of the Brihat Jataka of Varahamihira.

Chapter 19 - Results of the Aspects

prathitaścaturo'ṭano'lpavittaḥ kriyage tvāyudhabhṛd vituṅgabhāge |
gavi vastrasugandhapaṇyajīvī vanitādviṭ kuśalaśca geyavādye
|| 1||
[Analyze grammar]

vidyājyotiṣavittavān mithunage bhānau kulīre sthite tīkṣṇo'svaḥ parakāryakṛcchramapathakleśaiśca saṃyujyate |
siṃhasthe vanaśailagokularatirvīryānvito'jñaḥ pumān kanyāsthe lipi lekhya kāvya gaṇita jñānānvitaḥ strīvapuḥ
|| 2||
[Analyze grammar]

jātastaulini śauṃḍiko'dhvanirato hairaṇyako nīcakṛt krūraḥ sāhasiko viṣārjitadhanaḥ śastrāntago'listhite |
satpūjyo dhanavān dhanurdharagate tīkṣṇo bhiṣak kāruko nīco'jñaḥ kuvaṇiṅ mṛge alpadhanavāṃl lubdho'nya bhāgyairrataḥ
|| 3||
[Analyze grammar]

nīco ghaṭe tanayabhāgyaparicyuto'svastoyottha- paṇyavibhavo vanitādṛto'ntye |
nakṣatramānavatanupratime vibhāge lakṣmādiśet tuhinaraśmidineśayukte
|| 4||
[Analyze grammar]

narapatisatkṛto'ṭanaścamūpavaṇiksadhanaḥ kṣatatanuścaurabhūriviṣayāṃśca kujaḥ svagṛhe |
yuvatijitān suhṛtsu viṣamān paradāraratān kuhakasuveṣabhīruparuṣān sitabhe janayet
|| 5||
[Analyze grammar]

baudhe asahastanayavān visuhṛt kṛtajño gāndharvayuddhakuśalaḥ kṛpaṇo'bhayo'rthī |
cāndre arthavān salilayānasamarjitasvaḥ prājñaśca bhūmitanaye vikalaḥ khalaśca
|| 6||
[Analyze grammar]

niḥsvaḥ kleśasaho vanāntara caraḥ siṃhe alpadārātmajo jaive naikaripurnarendra sacivaḥ khyāto'bhayo'lpātmajaḥ |
duḥkhārto vidhano'ṭano'nṛtaratastīkṣṇaśca kumbha sthite bhaume bhūri dhanātmajo mṛga gate bhūpo'tha vā tat samaḥ
|| 7||
[Analyze grammar]

dyūtaṛṇapānaratanāstikacauraniḥsvāḥ kustrīkakūṭakṛdasatyaratāḥ kujaṛkṣe |
ācāryarbhūrisutadāradhanārjaneṣṭāḥ śaukre vadānyagurubhaktiratāśca saumye
|| 8||
[Analyze grammar]

vikatthanaḥ śāstra kalā vidagdhaḥ priyaṃvadaḥ saukhyaratastṛtīye |
jalārjitasvaḥ svajanasyaśatruḥ śaśāṅkaje śītakaraṛkṣayukte
|| 9||
[Analyze grammar]

strī dveṣyo vidhana sukhātmajo'ṭano'jñaḥ strī lolaḥ sva paribhavo'rkarāśige jñe |
tyāgī jñaḥ pracura guṇaḥ sukhī kṣamāvān yukti jño vigata bhayaśca ṣaṣṭharāśau
|| 10||
[Analyze grammar]

parakarmakṛd asva śilpabuddhī ṛṇavān viṣṭikaro budhe arkajaṛkṣe |
nṛpasatkṛta paṇḍitāptavākyo navame antye jitasevakoṃ'tyaśilpaḥ
|| 11||
[Analyze grammar]

tejo dāraguṇānvitaḥ suragurau khyātaḥ pumān kaujabhe |
kalpāṅgaḥ sadhanārthamitratanayastyāgī priyaḥ śaukrabhe baudhe bhūri paricchadātmajasuhṛt sācivyayuktaḥ sukhī
|| 12||
[Analyze grammar]

cāndre ratnasutasvadāravibhavaprajñāsukhairanvitaḥ siṃhe syād bala nāyakaḥ suragurau proktaṃ ca yaccandrabhe |
svaṛkṣe māṇḍaliko narendra sacivaḥ senāpatirvādhanī kumbhe karkaṭavat phalāni makare nīco'lpa vitto'sukhī
|| 13||
[Analyze grammar]

parayuvati ratastadartha vādairhṛta vibhavaḥ kula pāṃsanaḥ kujaṛkṣe |
sva bala mati dhano narendra pūjyaḥ sva jana vibhuḥ prathito'bhayaḥ site sve
|| 14||
[Analyze grammar]

nṛpakṛtyakaro'rthavān kalāvin mithune ṣaṣṭhagate atinīcakarmā ravijaṛkṣagate amarāripūjye subhagaḥ strīvijito rataḥ kunāryām || 15||
[Analyze grammar]

dvibhāryo'rthī bhīruḥ prabalamadaśokaśca śaśibhe harau yoṣāptārthaḥ pravarayuvatirmanda tanayaḥ |
guṇaiḥ pūjyaḥ sasvasturaga sahite dānavagurau jhaṣe vidvān āḍhyo nṛpajanitapūjo'tisubhagaḥ
|| 16||
[Analyze grammar]

mūrkho'ṭanaḥ kapaṭavān visuhṛd yame aje kīṭe tu bandha vadha bhāk capalo'ghṛṇaśca |
nirhrīsukhārthatanayaḥ skhalitaśca lekhye rakṣāpatirbhavati mukhyapatiśca baudhe
|| 17||
[Analyze grammar]

varjyastrīṣṭo na bahuvibhavo bhūribhāryo vṛṣasthe khyātaḥ svocce gaṇa purabalagrāmapūjyo'rthavāṃśca |
karkiṇyasvo vikaladaśano mātṛhīno'suto'jñaḥ siṃhe anāryo visukhatanayo viṣṭikṛt sūryaputre
|| 18||
[Analyze grammar]

svantaḥ pratyayito narendrabhavane satputrajāyādhano jīvakṣetragate arkaje purabalagrāmāgranetā'thavā |
anya strī dhana saṃvṛtaḥ pura bala grāmāgraṇīrmandadṛk sva kṣetre malinaḥ sthirārtha vibhavo bhoktā ca jātaḥ pumān
|| 19||
[Analyze grammar]

śiśirakarasamāgamekṣaṇānāṃ sadṛśaphalaṃ pravadanti lagnajātam |
phalam adhikam idaṃ yad atra bhāvād bhavanabhanāthaguṇairvicintanīyam
|| 20||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Results of the Aspects

Cover of edition (2007)

Brihat Jātaka of Varāhamihira
by Michael D Neely (2007)

Edition includes original Sanskrit text, English translation and word-for-word analysis.

Like what you read? Consider supporting this website: