Brihat Jataka by Varahamihira [Sanskrit/English]
by Michael D Neely | 2017 | 105,064 words
The Sanskrit text and English translation of the Brihat Jataka of Varahamihira.
Chapter 19 - Results of the Aspects
prathitaścaturo'ṭano'lpavittaḥ kriyage tvāyudhabhṛd vituṅgabhāge |
gavi vastrasugandhapaṇyajīvī vanitādviṭ kuśalaśca geyavādye || 1||
[Analyze grammar]
vidyājyotiṣavittavān mithunage bhānau kulīre sthite tīkṣṇo'svaḥ parakāryakṛcchramapathakleśaiśca saṃyujyate |
siṃhasthe vanaśailagokularatirvīryānvito'jñaḥ pumān kanyāsthe lipi lekhya kāvya gaṇita jñānānvitaḥ strīvapuḥ || 2||
[Analyze grammar]
jātastaulini śauṃḍiko'dhvanirato hairaṇyako nīcakṛt krūraḥ sāhasiko viṣārjitadhanaḥ śastrāntago'listhite |
satpūjyo dhanavān dhanurdharagate tīkṣṇo bhiṣak kāruko nīco'jñaḥ kuvaṇiṅ mṛge alpadhanavāṃl lubdho'nya bhāgyairrataḥ || 3||
[Analyze grammar]
nīco ghaṭe tanayabhāgyaparicyuto'svastoyottha- paṇyavibhavo vanitādṛto'ntye |
nakṣatramānavatanupratime vibhāge lakṣmādiśet tuhinaraśmidineśayukte || 4||
[Analyze grammar]
narapatisatkṛto'ṭanaścamūpavaṇiksadhanaḥ kṣatatanuścaurabhūriviṣayāṃśca kujaḥ svagṛhe |
yuvatijitān suhṛtsu viṣamān paradāraratān kuhakasuveṣabhīruparuṣān sitabhe janayet || 5||
[Analyze grammar]
baudhe asahastanayavān visuhṛt kṛtajño gāndharvayuddhakuśalaḥ kṛpaṇo'bhayo'rthī |
cāndre arthavān salilayānasamarjitasvaḥ prājñaśca bhūmitanaye vikalaḥ khalaśca || 6||
[Analyze grammar]
niḥsvaḥ kleśasaho vanāntara caraḥ siṃhe alpadārātmajo jaive naikaripurnarendra sacivaḥ khyāto'bhayo'lpātmajaḥ |
duḥkhārto vidhano'ṭano'nṛtaratastīkṣṇaśca kumbha sthite bhaume bhūri dhanātmajo mṛga gate bhūpo'tha vā tat samaḥ || 7||
[Analyze grammar]
dyūtaṛṇapānaratanāstikacauraniḥsvāḥ kustrīkakūṭakṛdasatyaratāḥ kujaṛkṣe |
ācāryarbhūrisutadāradhanārjaneṣṭāḥ śaukre vadānyagurubhaktiratāśca saumye || 8||
[Analyze grammar]
vikatthanaḥ śāstra kalā vidagdhaḥ priyaṃvadaḥ saukhyaratastṛtīye |
jalārjitasvaḥ svajanasyaśatruḥ śaśāṅkaje śītakaraṛkṣayukte || 9||
[Analyze grammar]
strī dveṣyo vidhana sukhātmajo'ṭano'jñaḥ strī lolaḥ sva paribhavo'rkarāśige jñe |
tyāgī jñaḥ pracura guṇaḥ sukhī kṣamāvān yukti jño vigata bhayaśca ṣaṣṭharāśau || 10||
[Analyze grammar]
parakarmakṛd asva śilpabuddhī ṛṇavān viṣṭikaro budhe arkajaṛkṣe |
nṛpasatkṛta paṇḍitāptavākyo navame antye jitasevakoṃ'tyaśilpaḥ || 11||
[Analyze grammar]
tejo dāraguṇānvitaḥ suragurau khyātaḥ pumān kaujabhe |
kalpāṅgaḥ sadhanārthamitratanayastyāgī priyaḥ śaukrabhe baudhe bhūri paricchadātmajasuhṛt sācivyayuktaḥ sukhī || 12||
[Analyze grammar]
cāndre ratnasutasvadāravibhavaprajñāsukhairanvitaḥ siṃhe syād bala nāyakaḥ suragurau proktaṃ ca yaccandrabhe |
svaṛkṣe māṇḍaliko narendra sacivaḥ senāpatirvādhanī kumbhe karkaṭavat phalāni makare nīco'lpa vitto'sukhī || 13||
[Analyze grammar]
parayuvati ratastadartha vādairhṛta vibhavaḥ kula pāṃsanaḥ kujaṛkṣe |
sva bala mati dhano narendra pūjyaḥ sva jana vibhuḥ prathito'bhayaḥ site sve || 14||
[Analyze grammar]
nṛpakṛtyakaro'rthavān kalāvin mithune ṣaṣṭhagate atinīcakarmā ravijaṛkṣagate amarāripūjye subhagaḥ strīvijito rataḥ kunāryām || 15||
[Analyze grammar]
dvibhāryo'rthī bhīruḥ prabalamadaśokaśca śaśibhe harau yoṣāptārthaḥ pravarayuvatirmanda tanayaḥ |
guṇaiḥ pūjyaḥ sasvasturaga sahite dānavagurau jhaṣe vidvān āḍhyo nṛpajanitapūjo'tisubhagaḥ || 16||
[Analyze grammar]
mūrkho'ṭanaḥ kapaṭavān visuhṛd yame aje kīṭe tu bandha vadha bhāk capalo'ghṛṇaśca |
nirhrīsukhārthatanayaḥ skhalitaśca lekhye rakṣāpatirbhavati mukhyapatiśca baudhe || 17||
[Analyze grammar]
varjyastrīṣṭo na bahuvibhavo bhūribhāryo vṛṣasthe khyātaḥ svocce gaṇa purabalagrāmapūjyo'rthavāṃśca |
karkiṇyasvo vikaladaśano mātṛhīno'suto'jñaḥ siṃhe anāryo visukhatanayo viṣṭikṛt sūryaputre || 18||
[Analyze grammar]
svantaḥ pratyayito narendrabhavane satputrajāyādhano jīvakṣetragate arkaje purabalagrāmāgranetā'thavā |
anya strī dhana saṃvṛtaḥ pura bala grāmāgraṇīrmandadṛk sva kṣetre malinaḥ sthirārtha vibhavo bhoktā ca jātaḥ pumān || 19||
[Analyze grammar]
śiśirakarasamāgamekṣaṇānāṃ sadṛśaphalaṃ pravadanti lagnajātam |
phalam adhikam idaṃ yad atra bhāvād bhavanabhanāthaguṇairvicintanīyam || 20||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Results of the Aspects
![Cover of edition (2007)](https://www.wisdomlib.org/images/book-cover-default.png)
Brihat Jātaka of Varāhamihira
by Michael D Neely (2007)
Edition includes original Sanskrit text, English translation and word-for-word analysis.