Brihat Jataka by Varahamihira [Sanskrit/English]
by Michael D Neely | 2017 | 105,064 words
The Sanskrit text and English translation of the Brihat Jataka of Varahamihira.
Chapter 24 - Horoscope of the Female
lagnāt putrakalatrabhe śubhapatiprāpte atha vālokite candrād vā yadi sampad asti hi tayorjñeyo'nyathā saṃbhavaḥ |
pāthonodayage ravau ravi suto mīnasthito dārahā putrasthānagataśca putramaraṇaṃ putro'vaneryacchati || 1||
[Analyze grammar]
ugragrahaiḥ sitacaturasrasaṃsthitairmadhyasthite bhṛgutanaye athavā ugrayoḥ |
saumyagrahairasahita saṃnirīkṣite jāyāvadho dahananipātapāśajaḥ || 2||
[Analyze grammar]
lagnād vyayārigatayoḥ śaśitigmaraśmyoḥ patnyā sahaikanayanasya vadanti janma |
dyūnasthayornavamapañcamasaṃsthayorvā śukrārkayorvikaladāram uśanti jātam || 3||
[Analyze grammar]
koṇodaye bhṛgutanaye astacakrasaṃdhau vandhyā patiryadi na sutaṛkṣam iṣṭayuktam |
pāpagrahairvyayamadalagnarāśisaṃsthaiḥ kṣīṇe śaśinyasutakalatrajanmadhīsthe || 4||
[Analyze grammar]
asitakujayorvarge astasthe site tadavekṣite parayuvatigastau cet sendū striyā saha puṃścalaḥ |
bhṛgujaśaśinoraste abhāryo naro visuto'pi vā pariṇatatanū nṛstryordṛṣṭau śubhaiḥ pramadā patī || 5||
[Analyze grammar]
vaṃśacchettā khamadasukhagaiścandradaityejya pāpaiḥ śilpī tryaṃśe śaśisutayute kendrasaṃsthārki dṛṣṭe |
dāsyāṃ jāto ditisutagurau riḥphage saurabhāge nīco'rkendvormadanagatayordṛṣṭayoḥ sūryajena || 6||
[Analyze grammar]
pāpālokitayoḥ sitāvanijayorastasthayorvādhyaruk candre karkaṭavṛścikāṃśakagate pāpairyute guhyaruk |
śvitrī riḥphadhanasthayoraśubhayoścandrodaye aste ravau candre khe avanije astage ca vikalo yadyarkajo veśigaḥ || 7||
[Analyze grammar]
antaḥ śaśinyaśubhayormṛgage pataṅge śvāsakṣayaplihakavidradhigulmabhājaḥ |
śoṣī parasparagṛhāṃśagayorravīndvoḥ kṣetre athavā yugapad ekagayoḥ kṛśo vā || 8||
[Analyze grammar]
candre aśvimadhyajhaṣakarkimṛgājabhāge kuṣṭhī samandarudhire tadavekṣite vā |
yātaistrikoṇam alikarkivṛṣairmṛge ca kuṣṭhī ca pāpasahitairavalokitairvā || 9||
[Analyze grammar]
nidhanāridhanavyayasthitāravi candrārayamā yathā tathā |
balavadgrahadoṣa kāraṇairmanujānāṃ janayantyanetratām || 10||
[Analyze grammar]
navamāyatṛtīyadhīyutā na ca saumyairaśubhā nirīkṣitāḥ |
niyamācchravaṇopaghātadāradavaikṛtyakarāśca saptame || 11||
[Analyze grammar]
udayatyuḍupe surāsyage sapiśāco'śubhayostrikoṇayoḥ |
sopaplavamaṇḍale ravāvudayasthe nayanāpavarjitaḥ || 12||
[Analyze grammar]
saṃspṛṣṭaḥ pavanena mandagayute dyūne vilagne gurau sonmādo'vanije sthite asta bhavane jīve vilagnāśrite |
tadvat sūrya sutodaye avani sute dharmātmajadyūnage jāto vāsa sahasraraśmi tanaye kṣīṇe vyaye śītagau || 13||
[Analyze grammar]
rāśyaṃśapoṣṇakaraśītakarāmarejyair nīcādhipāṃśagatairaribhāgagairvā |
ebhyo'lpamadhyabahubhiḥ kramaśaḥ prasūtā jñeyāḥ syurabhyupagamakrayagarbhadāsāḥ || 14||
[Analyze grammar]
vikṛtadaśanaḥ pāpairdṛṣṭe vṛṣājahayodaye khalatiraśubhakṣetre lagne haye vṛṣabhe api vā |
navamasutage pāpairdṛṣṭe ravāvadṛḍhekṣaṇo dinakarasute naikavyādhiḥ kuje vikalaḥ pumān || 15||
[Analyze grammar]
vyayasutadhanadharmagairasaumyair bhavanasamānanibandhanaṃ vikalpyam |
bhujaganigaḍapāśabhṛd dṛkāṇairbalavad asaumyanirīkṣitaiśca tadvat || 16||
[Analyze grammar]
puruṣa vacano'pasmārārtaḥ kṣayī ca niśā patau saravi tanaye vakrālokaṃ gate pariveṣage |
ravi yama kujaiḥ saumyādṛṣṭairnabhaḥ sthalam āśritairbhṛtaka manujaḥ pūrvoddiṣṭairvarādhama madhyamāḥ || 17||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Horoscope of the Female
Brihat Jātaka of Varāhamihira
by Michael D Neely (2007)
Edition includes original Sanskrit text, English translation and word-for-word analysis.