Brihat Jataka by Varahamihira [Sanskrit/English]

by Michael D Neely | 2017 | 105,064 words

The Sanskrit text and English translation of the Brihat Jataka of Varahamihira.

Chapter 24 - Horoscope of the Female

lagnāt putrakalatrabhe śubhapatiprāpte atha vālokite candrād vā yadi sampad asti hi tayorjñeyo'nyathā saṃbhavaḥ |
pāthonodayage ravau ravi suto mīnasthito dārahā putrasthānagataśca putramaraṇaṃ putro'vaneryacchati
|| 1||
[Analyze grammar]

ugragrahaiḥ sitacaturasrasaṃsthitairmadhyasthite bhṛgutanaye athavā ugrayoḥ |
saumyagrahairasahita saṃnirīkṣite jāyāvadho dahananipātapāśajaḥ
|| 2||
[Analyze grammar]

lagnād vyayārigatayoḥ śaśitigmaraśmyoḥ patnyā sahaikanayanasya vadanti janma |
dyūnasthayornavamapañcamasaṃsthayorvā śukrārkayorvikaladāram uśanti jātam
|| 3||
[Analyze grammar]

koṇodaye bhṛgutanaye astacakrasaṃdhau vandhyā patiryadi na sutaṛkṣam iṣṭayuktam |
pāpagrahairvyayamadalagnarāśisaṃsthaiḥ kṣīṇe śaśinyasutakalatrajanmadhīsthe
|| 4||
[Analyze grammar]

asitakujayorvarge astasthe site tadavekṣite parayuvatigastau cet sendū striyā saha puṃścalaḥ |
bhṛgujaśaśinoraste abhāryo naro visuto'pi vā pariṇatatanū nṛstryordṛṣṭau śubhaiḥ pramadā patī
|| 5||
[Analyze grammar]

vaṃśacchettā khamadasukhagaiścandradaityejya pāpaiḥ śilpī tryaṃśe śaśisutayute kendrasaṃsthārki dṛṣṭe |
dāsyāṃ jāto ditisutagurau riḥphage saurabhāge nīco'rkendvormadanagatayordṛṣṭayoḥ sūryajena
|| 6||
[Analyze grammar]

pāpālokitayoḥ sitāvanijayorastasthayorvādhyaruk candre karkaṭavṛścikāṃśakagate pāpairyute guhyaruk |
śvitrī riḥphadhanasthayoraśubhayoścandrodaye aste ravau candre khe avanije astage ca vikalo yadyarkajo veśigaḥ
|| 7||
[Analyze grammar]

antaḥ śaśinyaśubhayormṛgage pataṅge śvāsakṣayaplihakavidradhigulmabhājaḥ |
śoṣī parasparagṛhāṃśagayorravīndvoḥ kṣetre athavā yugapad ekagayoḥ kṛśo vā
|| 8||
[Analyze grammar]

candre aśvimadhyajhaṣakarkimṛgājabhāge kuṣṭhī samandarudhire tadavekṣite vā |
yātaistrikoṇam alikarkivṛṣairmṛge ca kuṣṭhī ca pāpasahitairavalokitairvā
|| 9||
[Analyze grammar]

nidhanāridhanavyayasthitāravi candrārayamā yathā tathā |
balavadgrahadoṣa kāraṇairmanujānāṃ janayantyanetratām
|| 10||
[Analyze grammar]

navamāyatṛtīyadhīyutā na ca saumyairaśubhā nirīkṣitāḥ |
niyamācchravaṇopaghātadāradavaikṛtyakarāśca saptame
|| 11||
[Analyze grammar]

udayatyuḍupe surāsyage sapiśāco'śubhayostrikoṇayoḥ |
sopaplavamaṇḍale ravāvudayasthe nayanāpavarjitaḥ
|| 12||
[Analyze grammar]

saṃspṛṣṭaḥ pavanena mandagayute dyūne vilagne gurau sonmādo'vanije sthite asta bhavane jīve vilagnāśrite |
tadvat sūrya sutodaye avani sute dharmātmajadyūnage jāto vāsa sahasraraśmi tanaye kṣīṇe vyaye śītagau
|| 13||
[Analyze grammar]

rāśyaṃśapoṣṇakaraśītakarāmarejyair nīcādhipāṃśagatairaribhāgagairvā |
ebhyo'lpamadhyabahubhiḥ kramaśaḥ prasūtā jñeyāḥ syurabhyupagamakrayagarbhadāsāḥ
|| 14||
[Analyze grammar]

vikṛtadaśanaḥ pāpairdṛṣṭe vṛṣājahayodaye khalatiraśubhakṣetre lagne haye vṛṣabhe api vā |
navamasutage pāpairdṛṣṭe ravāvadṛḍhekṣaṇo dinakarasute naikavyādhiḥ kuje vikalaḥ pumān
|| 15||
[Analyze grammar]

vyayasutadhanadharmagairasaumyair bhavanasamānanibandhanaṃ vikalpyam |
bhujaganigaḍapāśabhṛd dṛkāṇairbalavad asaumyanirīkṣitaiśca tadvat
|| 16||
[Analyze grammar]

puruṣa vacano'pasmārārtaḥ kṣayī ca niśā patau saravi tanaye vakrālokaṃ gate pariveṣage |
ravi yama kujaiḥ saumyādṛṣṭairnabhaḥ sthalam āśritairbhṛtaka manujaḥ pūrvoddiṣṭairvarādhama madhyamāḥ
|| 17||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Horoscope of the Female

Cover of edition (2007)

Brihat Jātaka of Varāhamihira
by Michael D Neely (2007)

Edition includes original Sanskrit text, English translation and word-for-word analysis.

Like what you read? Consider supporting this website: